SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विकांतकौरवेmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm प्रतीहारः-पुनरस्यावोचन् । पितुस्तु संकेतमलंघनीयं. सुलोचना साप्यनुपालयंती। त्वयि स्थिते श्लाघ्यगुणाभिरामे शोच्या कमप्यन्यमभूदृणाना ॥ ५ ॥ सरलिका-तंदो किं पडिपण्णं अक्ककित्तिणा। प्रतीहारः-ततश्च रोषोत्कर्षकषायितेक्षणेन कथितमर्ककीर्तिना । सरलिका–कहं वि। प्रतीहारःवाढतेऽद्य विशौर्यते तस्मिन्नारोपिता गुणाः। आरोपिते ससंरभ चापकाट्यां मया गुणे ॥६॥ सरलिका-अहो असरिसो माणग्गहो प्रतीहारः-स किं नामार्ककीर्तिः । सरलिका-तदो तदो प्रतीहारः-ततश्च निसर्गनिस्त्रिंशो दर्दाशार्णः समाह्वन्नर्ककीर्तिमित्थमवोचत् । अनास्थापर्यस्तस्तव यदि न जुंभेत सपरं कठोरः कोपाग्निज्वलितुमुचितस्मिन्नवसरे । कुरूणामुद्दामः प्रसरति मदः शौर्यकथया स काशीनां राजा कलयति निजौर्जित्यविभवं ॥ ७॥ इति । सरलिका-तदो तदो १ ततश्च किं प्रतिपन्नमर्ककीर्तिना । २ कथमिव । ३ शिथिलीभवति । ४ अहो असदृशः मानग्रहः ५ ततस्ततः ६ राजा । ७ औदासीन्येन नष्ट । ८ ततस्ततः । Ce
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy