________________
विकांतकौरवेmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm प्रतीहारः-पुनरस्यावोचन् ।
पितुस्तु संकेतमलंघनीयं. सुलोचना साप्यनुपालयंती। त्वयि स्थिते श्लाघ्यगुणाभिरामे
शोच्या कमप्यन्यमभूदृणाना ॥ ५ ॥ सरलिका-तंदो किं पडिपण्णं अक्ककित्तिणा। प्रतीहारः-ततश्च रोषोत्कर्षकषायितेक्षणेन कथितमर्ककीर्तिना । सरलिका–कहं वि। प्रतीहारःवाढतेऽद्य विशौर्यते तस्मिन्नारोपिता गुणाः। आरोपिते ससंरभ चापकाट्यां मया गुणे ॥६॥ सरलिका-अहो असरिसो माणग्गहो प्रतीहारः-स किं नामार्ककीर्तिः । सरलिका-तदो तदो
प्रतीहारः-ततश्च निसर्गनिस्त्रिंशो दर्दाशार्णः समाह्वन्नर्ककीर्तिमित्थमवोचत् ।
अनास्थापर्यस्तस्तव यदि न जुंभेत सपरं कठोरः कोपाग्निज्वलितुमुचितस्मिन्नवसरे । कुरूणामुद्दामः प्रसरति मदः शौर्यकथया स काशीनां राजा कलयति निजौर्जित्यविभवं ॥ ७॥ इति । सरलिका-तदो तदो
१ ततश्च किं प्रतिपन्नमर्ककीर्तिना । २ कथमिव । ३ शिथिलीभवति । ४ अहो असदृशः मानग्रहः ५ ततस्ततः ६ राजा । ७ औदासीन्येन नष्ट । ८ ततस्ततः ।
Ce