________________
चतुर्थोऽङ्कः ।
७३
सरलिका - ( उपसृत्य ) अअअ सअंवरवेला कलअलाणंतरं राअउ - ताणं पउत्तिं जाणिदं आअच्छेमि । ता भणाहि दाव |
प्रतीहारः -- तेन हि श्रूयताम् ।
सरलिका -- अवहिदम्हि | प्रतीहारः —— अस्ति भमाणसंरंभरभसगरीयानुत्थितः पार्थिवानां कलकलः ।
--
सरलिका - हत्थ ।
तावत्स्वयंवरयात्रावसानविसंवादिमनोरथानामुज्जूं
प्रतीहारः -- तत्र च —
युक्तोऽयं गुणिनां वधूर्गुणवतीत्येके प्रसन्नाः स्थिताः स्वच्छंदप्रसरो मनोभव इति प्राप्तोपरैर्निग्रहः । स्वावज्ञाजनितत्रपाहृतधिय स्तूष्णमिभूवन् परे केचित्तामपहर्तुमेव समरे प्राकंसत क्रोधनाः ॥ ३ ॥
सरलिका - दो तदो ।
प्रतीहारः - तेषु च प्रकृत्यमर्षणाः कुलूतेश्वरदुर्मर्षणप्रभृतयो निसर्गनिरर्गलचोष्टितं चक्रवर्तिसुतमर्क कीर्तिमुपसृत्य सोत्साहमवोचन् ।
यथा ।
आहूय शाठ्यात्सकलान्नरेंद्रानकंपनः कौरवपक्षपाती । गुणित्वमारोपयितुं जयस्य तस्यायमारोपयतिस्म मालाम् ॥ ४ ॥ सरलिका – परंगुणेसु असहणदा राअउत्ताणं । तदो तदो ।
१ आर्य स्वयंवरवेलाकलकलानंतरं राजपुत्राणां प्रवृत्तिं ज्ञातुमापृच्छामि ।
तस्माद्भण तावत् । २. अवहितास्मि । ३ हंत ।
४
ततस्ततः । ५ परगुणेषु
असहनता राजपुत्राणाम् । ततस्ततः ।