SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । ७३ सरलिका - ( उपसृत्य ) अअअ सअंवरवेला कलअलाणंतरं राअउ - ताणं पउत्तिं जाणिदं आअच्छेमि । ता भणाहि दाव | प्रतीहारः -- तेन हि श्रूयताम् । सरलिका -- अवहिदम्हि | प्रतीहारः —— अस्ति भमाणसंरंभरभसगरीयानुत्थितः पार्थिवानां कलकलः । -- सरलिका - हत्थ । तावत्स्वयंवरयात्रावसानविसंवादिमनोरथानामुज्जूं प्रतीहारः -- तत्र च — युक्तोऽयं गुणिनां वधूर्गुणवतीत्येके प्रसन्नाः स्थिताः स्वच्छंदप्रसरो मनोभव इति प्राप्तोपरैर्निग्रहः । स्वावज्ञाजनितत्रपाहृतधिय स्तूष्णमिभूवन् परे केचित्तामपहर्तुमेव समरे प्राकंसत क्रोधनाः ॥ ३ ॥ सरलिका - दो तदो । प्रतीहारः - तेषु च प्रकृत्यमर्षणाः कुलूतेश्वरदुर्मर्षणप्रभृतयो निसर्गनिरर्गलचोष्टितं चक्रवर्तिसुतमर्क कीर्तिमुपसृत्य सोत्साहमवोचन् । यथा । आहूय शाठ्यात्सकलान्नरेंद्रानकंपनः कौरवपक्षपाती । गुणित्वमारोपयितुं जयस्य तस्यायमारोपयतिस्म मालाम् ॥ ४ ॥ सरलिका – परंगुणेसु असहणदा राअउत्ताणं । तदो तदो । १ आर्य स्वयंवरवेलाकलकलानंतरं राजपुत्राणां प्रवृत्तिं ज्ञातुमापृच्छामि । तस्माद्भण तावत् । २. अवहितास्मि । ३ हंत । ४ ततस्ततः । ५ परगुणेषु असहनता राजपुत्राणाम् । ततस्ततः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy