________________
तृतीयोऽङ्कः।
त्रासातकाज्जिहासून प्रथमतरमसन् मोघसंरंभशोच्यानाच्छेत्स्यत्यष रोषग्रहविधृतघृणः कौरवो भैरवो वः॥ ७६ ।। नंद्यावर्तः–रेरे अस्थानोत्थितक्रोधाभिभूतविडंवितवीररसाः पश्यतु विश्वपि क्षुद्राः क्षेत्रियकुलपांसनाः ।
निर्मुचन वाणवृष्टीनिविडनिपतमाकांडबद्धांधकाराः स्वैरावस्कंदरुग्णप्रतिनृपतिशिरस्कंदसंबंधसंधीः । कल्पांतष्ठयूतधाराकवलितगगनाभोगसीनस्समंता
नंद्यावर्तोऽद्य लीलां रजयति समरे पुष्कलावर्तकस्य ॥७॥ विदूषकः- इदो' इदो पिअवअस्सो ।
__ (परिक्रम्य निष्कांतास्सर्वे ) इति श्री हस्तिमल्लेन विरचिते सुलोचनानाटके स्वयंवरयात्रानाम
तृतीयोङ्कः समाप्तः ॥ ३ ॥
१ कथमीदृशमस्य निष्ठुरवचनं । २ इत इतः प्रियवयस्यः ।