SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। त्रासातकाज्जिहासून प्रथमतरमसन् मोघसंरंभशोच्यानाच्छेत्स्यत्यष रोषग्रहविधृतघृणः कौरवो भैरवो वः॥ ७६ ।। नंद्यावर्तः–रेरे अस्थानोत्थितक्रोधाभिभूतविडंवितवीररसाः पश्यतु विश्वपि क्षुद्राः क्षेत्रियकुलपांसनाः । निर्मुचन वाणवृष्टीनिविडनिपतमाकांडबद्धांधकाराः स्वैरावस्कंदरुग्णप्रतिनृपतिशिरस्कंदसंबंधसंधीः । कल्पांतष्ठयूतधाराकवलितगगनाभोगसीनस्समंता नंद्यावर्तोऽद्य लीलां रजयति समरे पुष्कलावर्तकस्य ॥७॥ विदूषकः- इदो' इदो पिअवअस्सो । __ (परिक्रम्य निष्कांतास्सर्वे ) इति श्री हस्तिमल्लेन विरचिते सुलोचनानाटके स्वयंवरयात्रानाम तृतीयोङ्कः समाप्तः ॥ ३ ॥ १ कथमीदृशमस्य निष्ठुरवचनं । २ इत इतः प्रियवयस्यः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy