SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। . अम्हो देक्खिदुपि इमं जणं ण प्पहवम्हि ता कह कंठे मालं अमोअइस्सं । (इति सवैक्लव्यमास्ते)। प्रतीहारः-(विभाव्य ) स्थान एव लग्नमस्याश्चेतः। नवमालिका-(सस्मितं) पिअसहि किं अण्णदो गमिस्सामो । ( सुलोचना साभ्यसूयवैलक्ष्यं मुखं नमयति) नवमालिका-तेण हि गहूंजदु एसा सवरमाला । (सुलोचना सलज्जमादत्ते) नवमालिका-पिअसहि इदो एहि । (उभे उपसर्पतः) नवमालिका-सहि किदत्थेहि एहिं तुह मणोरहाइ । (इति सुलोचना हस्ताभ्यां राज्ञः स्कंधे मालामामोचयति) विदूषकः-(सहर्षे ) जेहूं पिअवअस्सो सोत्थि होदु। नंद्यावर्तः-विजयतां कौरवेश्वरः । राजा-( सहर्षमात्मगतं ) संपूर्णो मे मनोरथः । (नेपथ्ये) ( कलकलांतरं । ) भो भो कौरव कौरव क्षणमिमौ सौभाग्यदमियोच्छूनौ संगरभंगुरौ तव भुजौ पश्यंतु सर्वे जनाः। १ अहो द्रष्टुमपीमं जनं न प्रभवामि तस्मात्कथं कंठे मालां च मोचयिष्ये । प्रियसखि किमन्यतो गमिष्यामः । ३ तेन हि गृह्यतामेषा स्वयंवरमाला । ४ प्रियसखि इत एहि । ५ साख कृतार्थयेदानीं तव मनोरथान् । ६ जयतु प्रियवयस्यः स्वस्ति भवतु ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy