________________
तृतीयोऽङ्कः ।
६७
marwAAAAAAAAAAAANAARA
प्रतीहारः
अमुना यमुनातरंगभंगस्खलनक्लेशितशीतमारतेषु । विहरस्व सुखाकरेषु वृंदा
वनपर्यंतलताग्रहांतरेषु ॥ ६९॥ (विभाव्य स्वगतं ) कथमसौ न कापि रज्यति । तथाप्यन्यतो दर्शयामि । ( परिक्रम्य दृष्ट्वा च ) कथमसौ हास्तिनापुरकः सोमान्वयककुदो निरायासनिर्वर्तितशत्रुजयः कुमारो जयः । योसौ
नास्ते विभिद्यकममद्य नैव विडंब्यते विभ्रमचेष्टितैर्वा । नाप्यत्र रिक्ता स्थ सुदास्त एव
वरं तु सत्त्वं विवृणोत्यपूर्व ॥ ७० ॥ विदूषकः-(अपवार्य) कह उवत्थिदा सवरजत्तासमत्ति । नंद्यावर्तः--बाढं तथैव । प्रतीहारः--( उपसृत्य)
अभिषिच्य युगोद्यमे त्रिधाम्ना कुरुराज्यं त्वमिति प्रबोधितो यः। कुरुराज इति प्रतीतनामा
कुशलादानमवर्तयत्प्रजानाम् ॥ ७१ ॥ यस्य च
युगारंभे दानक्रममनभिजानत्यपि जने .
तपश्चर्याप्रादुष्करणपरवत्ताहृतधिये। १ कथमुपस्थिता स्वयंवरयात्रापरिसमाप्तिः ।