SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६६ विक्रांतकौरवे प्रतीहार:- ( उपसृत्य ) निशीथिन्यां यूना प्रथितयशसा साकममुना शरच्चंद्रोद्योतद्विगुणविशदं सौधशिखरं । रतिक्रीडाखेदव्यपनयविदग्धोपचरणं मुहुः सुप्रावात भज कुमुदसंपर्क सुरभिम् ॥ ६५ ॥ ( विभाव्य स्वगतं ) कथमिहाप्यनीहैव । भवत्वग्रतो दर्शयामि । ( परिक्रम्य ) कथमसौ मथुरानाथस्य हरिवंशप्रथमकंदर्पस्य महाराजहरिकांतस्य प्रियसूनुः सुकेतुः । योसौ व्यापारितां दृष्टिमिव पूर्वमपांगसंचारिततारकांताम् । प्रत्याहरत्यव्यपदेशलक्षां द्राग्गोचरो मन्मथमार्गणानाम् ॥ ६६ ॥ राजर्षिरस्ति हरिवंशमहीपतीनामाद्यो हरित्सु हरिकांत इति प्रतीतः । यस्साम्यमेति हरिणा हरिणांकरोचि - न्यक्कारि कीर्तिधवलीकृतविश्वलोकः ॥ ६७ ॥ तस्य पृथ्वीपतेः सूनुः कामधेनुरुपेयुषां । प्रख्यातः शौरसेनोसौ सुकेतुश्शूर सैनिकः ॥ ६८ ॥ नवमालिका – कहं एस सोरसेणी समुब्भवमहग्घविदतरल कोमलकबंधस्स सूरसेणमंडलस्स मंडइत्तअं महुरं अहिवसंतो महु ( कंतिणिब्भत्थिदमअरके सुकेदू | १. कथमेष शौरसेनीसमुद्भवमहार्षिततरल कोमलकाव्य बन्धस्य शूरसेनमंडलस्य -मंडनायितां मधुरामधिवसन् मधुरको तिनिर्भसितमकरकेतुः सुकेतुः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy