________________
६६
विक्रांतकौरवे
प्रतीहार:- ( उपसृत्य ) निशीथिन्यां यूना प्रथितयशसा साकममुना शरच्चंद्रोद्योतद्विगुणविशदं सौधशिखरं । रतिक्रीडाखेदव्यपनयविदग्धोपचरणं
मुहुः सुप्रावात भज कुमुदसंपर्क सुरभिम् ॥ ६५ ॥
( विभाव्य स्वगतं ) कथमिहाप्यनीहैव । भवत्वग्रतो दर्शयामि । ( परिक्रम्य ) कथमसौ मथुरानाथस्य हरिवंशप्रथमकंदर्पस्य महाराजहरिकांतस्य प्रियसूनुः सुकेतुः ।
योसौ
व्यापारितां दृष्टिमिव पूर्वमपांगसंचारिततारकांताम् । प्रत्याहरत्यव्यपदेशलक्षां
द्राग्गोचरो मन्मथमार्गणानाम् ॥ ६६ ॥ राजर्षिरस्ति हरिवंशमहीपतीनामाद्यो हरित्सु हरिकांत इति प्रतीतः । यस्साम्यमेति हरिणा हरिणांकरोचि - न्यक्कारि कीर्तिधवलीकृतविश्वलोकः ॥ ६७ ॥ तस्य पृथ्वीपतेः सूनुः कामधेनुरुपेयुषां । प्रख्यातः शौरसेनोसौ सुकेतुश्शूर सैनिकः ॥ ६८ ॥ नवमालिका – कहं एस सोरसेणी समुब्भवमहग्घविदतरल कोमलकबंधस्स सूरसेणमंडलस्स मंडइत्तअं महुरं अहिवसंतो महु ( कंतिणिब्भत्थिदमअरके सुकेदू |
१. कथमेष शौरसेनीसमुद्भवमहार्षिततरल कोमलकाव्य बन्धस्य शूरसेनमंडलस्य -मंडनायितां मधुरामधिवसन् मधुरको तिनिर्भसितमकरकेतुः सुकेतुः ।