SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे ( उपमृत्य) यस्याग्रतः संयति संपतंतः क्षणेन निर्वासितशौर्यसाराः। मेघप्रभावा रिपवो भवंति मेघप्रभो नाम स एष धीरः॥४९॥ नवमालिका–केहं एस विज्जाहरलोअसलाहणिज्जसोहग्गसंभाविदो असंभाविददोसलेसो लोहग्गलेस्सो । प्रतीहारः अनेन सार्ध सुरलोकवातव्याधूतसंतानकसौरभाणि । कल्याणि सेवस्व सुरस्रवंती तीरांतमंदारलतागृहाणि ॥५०॥ (विभाव्य आत्मगत ) कथमिहापि सैव रीतिः । भवतु भूपालानिदानी दर्शयामः । ( परिक्रम्य विलोक्य च ) कथमसौ साधुविधानकप्रवतितनयश्चक्रवर्तितनयः शरत्कौमुदीविशदोदककीर्तिरर्ककीर्तिः । योसौ दीव्यच्छलाकापरिवर्तनेन सविभ्रमोदंचितपूर्वकायः। स्रस्तं प्रकोष्ठात्कटकं करेण सुश्लिष्टमारोपयतीतरेण ॥ ५१ ॥ ( उपसृत्य) यस्मै कृतांजलिरदाद्विजयाध एव __ सेनानिनाथचलितः स्वयमभ्युपेत्य । , कथं एष विद्याधरलोकश्लाघनीयसौभाग्यसभावितोऽसंभावितदोषलेशो लोहार्गलेशः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy