________________
५४
विक्रांतकौरवे
~~~xmmmmmmmmmmmmmmmmmm किं ब्रवीषि ।
कः पुनरसौ महाप्रमाणबान्हिकनिबर्हिवर्माणमनाकुलचरणविन्यासां विभाव्यमानगमनजवां वेसरवधूमारुह्यातिवर्तते इति । अयं खलु कर्नाटकभूमेः पालयिता मान्यखेटाधिपतिः । तथाहि । अमुं परितः
उत्कीर्णशंखमणिदामपरीतकंठाः प्रालंबकर्णविनिवोशतदंतपत्राः। कर्नाटका विकटविस्मयनीयवेषाः
शक्त्युद्यताः प्रथितशक्तय आपतंति ॥ २५ ॥ किं ब्रवीषि ।
कः पुनरसौ सत्वरितचटुलगामिनं कर्कशवपुषं विक्रमारूढः पादचारिभिरेव छत्रधारिभिरासेव्यमानः सत्वरमभ्येतीति । (विभाव्य ) कथमसौ चोलेश्वरः खरपुराधिपतिः।
तथाहिकौक्षयकान् कुंचितकुब्जपृष्ठान धनूंषि वार्माणि च बिभ्रतोमी । वेषैरनत्युद्भटदर्शनीयैश्चोलेश्वरं चोलभटा ब्रुवंति ॥ २६ ॥
किं ब्रवीषि । कः पुनरसौ नातितूर्णगमनांदोलिताभोगकिंकिणीझणझणारवमुखरं कलिकलभमारूढ इति । (विभाव्य) कथमसौ दक्षिणमथुराधिपतिः पाण्ड्यः ।
तथाहिशिखंडिवर्हाग्रपिनद्धचूडा प्रौढानि तालानि शरासनानि । वहंति मुक्तांचितहेमपत्र-कर्णा अमी पांड्यनरेंन्द्रसैन्याः ॥ २७॥
किं ब्रवीषि । कः पुनरयमांदोलिकाधिरूढो निभूतमंदगामिपरिजनो राजन्यमिति । (विभाव्य ) कथं केरलपालो महोदयपुराधिपतिः ।