SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। ४७ यावदेनं वेशवाटमतिलंध्य राजन्यकावलोकाय राजमार्ग समासाधयामः। अथवा दुष्करमेनमतिलंघयितुम् । कुतः। न दृष्टां विम्बोष्ठीमलमनभिभाष्यास्मि चलितुं बिलम्बः स्यात्तैस्तैस्सुचिरमुपचारैश्च सुदृशाम् । अपेक्ष्यंते चास्मान् प्रचुरमपराद्धाश्च सुहृदः प्रियाः प्रत्याश्वास्याः प्रणयघटनायै विघटिताः ॥७॥ तदंतरायः खल्वयं मार्गः कार्यान्तरस्य । अथवा शांतं श्रेयानेव मे प्रस्तुतकार्यातरप्रसंगस्यात्र व्यासंगः । येन तांबूलवीटीरुपयुक्तशिष्टाः कर्पूरपारीस्सकरंडदत्ताः । माल्यानि धम्मिल्लकृताधिवासान्यमुत्र लप्स्ये मुहुरंगनाभ्यः॥८॥ ___ तदिदानीमेनमवगाहिष्ये । ( परिक्रम्यावलोक्य च) कथमसौ वेशवाटमुखमंडपे दुर्विनीता शौण्डघर्घरकंठघोषाधरितरूप्यघंटाटेण्टा । कथं नु खल्वस्या मूर्तीयाश्शिरोर्तेरात्मानं रक्षेयं । दुर्लभः खल्वेभिर्दुर्दान्तदोवितृभिदृष्टस्य ममात्रापसारः । तत् किमत्र शरणं । भवतूत्तरीयणावकुंठितस्त्वरितमस्माद्देशात्पलायिष्ये।(तथा परिक्रम्यन् ) दिष्टया निश्शल्यः कुशल्यस्मि हन्त भोः। द्रविणस्यार्जनं द्यूते वेशे तस्य विसर्जनं । एषामायव्ययद्वारे द्वे अपि व्यसने इमे ॥९॥ ( कर्ण दत्वा ) कुतः खल्वाह्वानध्वनिः ।( विभाव्य ) कथं चंद्रसेनाभवनात् । इह खल्वश्रांतप्रणयकेलीव्यतिकरमेकं मिथुनं प्रतिवसति । चंद्रसेनावैशिकचकोरश्च । व्यभिचरितं खल्वस्यामाभजातसौहार्दायां परवित्ताच्छेदनेन
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy