________________
विक्रांतकौरवे
सौधान्युदस्तमणितोरणकोणनद्धडोलायमाननववंदनमालिकानि ॥ ४ ॥
यावदिदानीं स्वयंवरयात्राकृते समापततो राजन्यस्यावेक्षणेन चक्षुषी संभावयामः । ( परिक्रम्याग्रतो विलोक्य ) । कथमसौ विलासबाह्यालिर्मकरध्वजस्य संगीतशालारतेर्विक्रिया पण्यस्त्रीरत्नानामुत्पत्तिभवनं शृंगारस्य नाभिगृहं लीलाया निर्माणभूमिर्विभ्रमाणामाकर्षणवाडेशं तरुणजनमनोमीनानामवस्कंदपरबलमिंद्रियग्रामस्य विनयमुखपटाक्षेपणरंगो विनीतजनवारणानां स्वगुणविकत्थनस्थानं षीद्गानां वैदग्ध्यविनिमयहट्टछेकानां करालगोलव्यतिकरपितृवनं वेश्याजनमातृजरत् पितृपिशाचिकानां पुराणा वामलूरुर्गणिकादारिकाभुजंगीनामपूर्वमद्वैतदर्शनं मायाप्रपंचस्य पारिपंथिको निश्रेयसपथपान्थानां मनोरथमात्रास्वाद्यो दुर्गतानां द्रविणवतां सदाप्यदत्तकवाटो वेशवाटः
किंच |
अविस्स्रंभस्निग्धं वचनमवलेह्यं श्रवणयोः परिष्वंगस्संगव्यसनमपहस्त्येव मधुरः ।
ः सद्भावात्सपरमुपचारश्च रुचिर
स्सहैवोद्भिन्नानि स्तनमुकुल कैर्यत्र सुदृशाम् ॥ ५ ॥
ऋतेऽन्तः
( स्पर्श रूपयित्वा ) अहो वेशवीथीविहाररसिकस्य कोप्यतिशायी सौरभसंभारः समीरणस्य ।
अत्र हि
प्रौढांगनारुचिरकंठधनांगरागः कस्तूरिकापरिमलस्पृहणीयगंधः । सौभाग्यगर्वभरमन्थरयेव गत्या चेतः प्रलोभयति नस्तरणो नभस्वान् ॥ ६ ॥