________________
तृतीयोऽङ्कः।
तृतीयोङ्कः॥३॥
+ove
(ततः प्रविशति विटः) विटः-अहो अनन्यसाधारणी वाराणस्याः समृद्धिः । अत्र हिगुण एवाहार्य भवति पुरुषाणां बहुमतं स्त्रियः स्वैरं हार्यः प्रणयचतुरैश्चादुवचनैः । धनं पात्रे दत्तं न खलु वसुगुप्तिर्धनवशां कवीनां काप्यन्या भणितिरभिजाता विजयते ॥१॥ .. अतश्च-- वणिजो जित्वरीमाहुः सत्यं वाराणसीमिमाम् ।
यदेनया व्यजीयंत विश्वान्यनगरश्रियः॥२॥ विशेषतः पुनरद्य सुलोचनास्वयंवरयात्रायामन्यैव कापि शोभा काशीराजधान्याः । तथाहि
अभ्युक्ष्यते सरसकुसुमाभ्यर्चितैर्गधतोयैवीथीमार्गाः पुरपरिजने नात्र संमृष्टशुद्धाः। पुष्पैश्श्योतन्मधुलवजडैनिष्पतचंचरीकै।
ाक्रीयंते सुरभिभिरितो वेश्मनां चाजिराणि ॥ ३॥ अपि चउत्तंभितध्वजपटांचलचुंब्यमानज्योतिर्विमानविततीनि विभांत्यमूनि ।