________________
हितीयोऽङ्कः।
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmanmmmmmmmmmmmmmmmmmmmmmmm
(परिक्रम्य निष्कांते)
राजा-अहो क्षणदर्शनमपि न सोढव्यमीर्ष्यालुना देवेन । विदूषकः-वअस्स णिच्चिंतो दाणिं होहि । असाहारणो खु तत्तहोदीए तुवम्मि बहुमायो।
राजा-अतर्कितोपनतेन च दर्शनेन प्रतिक्षणविधीयमानविभ्रममानेडितं तस्याव्रीडितम् ।
तथाहि. स्तनतटसमुत्क्षिप्ता मुक्तावली परिवर्तिता।
सुनिहितमापत्रष्टुं कर्णोत्पलं प्रहितः करः। विनमितमुखं सख्या सव्याजमंतरितं मुहु
मयि च निपतदृष्टौ न्यस्ते दृशौ स्तनचूचुके ॥ ३१ ॥ (विचिंत्य सौत्सुक्यं) अहो अभिरूपं तस्याः प्रियसखी प्रति प्रणयरसाई कुपितं । तथाहि
नैवाधरेण स्फुरितं न रक्त विलोचनेन स्खलितं च गत्या । तथापि कोपः परिभावितोऽस्य भिन्नक्रमेणैव निरीक्षितेन ॥३२॥
(अग्रतो विलोक्य सोत्कंठं ) क्षणमिह मदिराक्ष्यामग्रतो मे स्थितायां स्तनतटपरिणाहात्प्रच्युतस्याकुतोपि । पथि च विटपिलग्नस्योत्तरीयांचलस्य
क्षणकृतगतिविघ्नस्यैष भूयः स्मरामि ॥ ३३॥ (सांतस्तापं निश्वस्य ) अहो दुर्विषहता प्रियाविरहव्यथायाः। येनानु--
१ वयस्य निश्चिंत इदानीं भव । असाधारणः खलु तत्र भवत्यास्त्वयि बहुमानः।