SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४२ विक्रांतकौरवे . सुलोचना-(सेय॑मपवार्य ) हलो पुणोवि किं असंबद्धं भणासि । (अन्यतो गंतुमिच्छति )। नवमालिका–पिसहि मा मा कुप्पेहि ( हस्ते गृह्णाति ) राजा-(स्वगतं ) अयमत्रावसरः । ( उपसृत्य ससांत्वनम् ) अयि सरलेयेन व्याकेपि कृतेन कोपो दाक्षिण्यरुद्धो लभतेऽवकाशं । तस्मिन जनेऽस्मिन्नकृतापराधे कुतो वृथा त्वं कुपिताप्रयासि॥३०॥ विदूषकः-कैह कोवणा अत्तहोदी। नवमालिका-दक्खिणे कहं अपुव्वदंसणसंभावणीअस्स इमस्स जणस्स वअणं लंघेसि । राजा-सखि कुतः खल्वसौ कुपिता । नवमालिका—इमं एवं पुच्छइ । (सुलोचना सेय॑ नवमालिकां पश्यति ) राजा-सुंदरि प्रसीद प्रसीद। (नेपथ्ये ) इदो पिअसहि नवमालिका-(कर्ण दत्वा) पिअँसहि सरलिआ णं सदावेइ ता इदो सिग्धं एहि। सुलोचना-(स्वगतं ) कहं एत्तिअंवि विग्घिदं । का गई। १. हला पनरपि किमसंबद्धं भणसि । २. प्रियसखि मा मा कुप्य । ३. कथं कोपनात्रभवती । ४. अदक्षिणे कथमपूर्वदर्शनसंभावनीयस्यास्य वचनं लंघयसि । ५. इमामेव पृच्छ । ६. इतः प्रियसखी । ७. प्रियसखि.सरलिका ननु शब्दापयति तस्मादितः शीघ्रमेहि ८. कथमेतावदपि विनितं । का गतिः। .
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy