________________
द्वितीयोऽङ्कः।
४१
समुच्चरंतकुररकारंडवकेलिकलअलगंभिणेण सद्दावेदि विअ मारुदेण भाईरहि । ता उठेहि दाव जाव सरलिआ आअमिस्सदि। ताव मंदाअणी दक्खिर । .
सुलोचना-जं पिअसहीए रोअदि । ( उत्तिष्ठतः) नवमालिका-इदो इदो पिअसहि ( परिक्रामतः)
राजा--(निर्वर्ण्य) कथं समग्रसाधनः संप्रति संग्रामयते कुसुमधन्वा। मम हि--
अस्याः कामः कठोरः स्तनतटयुगले नाभिरंध्रे गभीरो विस्तीर्णः श्रोणिबिंबे गतिषु कृतपदो हस्तयोर्दत्तहस्तः । जातोत्कंठोथ कंठे मुखमनु सुमुखं काममोष्ठे स रागो । विभ्रांतश्चायमक्ष्णोर्जनयति हृदयस्याव्यवस्थामवस्थाम् २९ विदूषकः-वअस्स इदो एव्व कहं आअच्छंति ।
राजा-सखे किमत्र कुर्मः । अथवा स्वयमासीदत्योरेनयोरेदुष्ट एव यादृच्छिक उपनिपातः ।
सुलोचना—(अग्रतो राजानं दृष्ट्वा ससाध्वसं समौत्सुक्यं चात्मगतं) अहो सो एव्व एत्थ समाणीदो देव्वेण । .
नवमालिका-( राजानं दृष्ट्वा अपवार्य ) पिसहि दिडिआ षड्ढोस सो एव्व जणो एत्थ समाणीदो देव्वेण।
सुलोचना-( सलज्जमपवार्य ) हला किं एत्थ करिअदु । नवमालिका—(अपवार्य सस्मितं ) इमं एव्व णं पुच्छसु । १. यत् प्रियसख्याः रोचते। २. इतः इतः प्रियसखि । ३. बयस्य इत एव कथमामच्छतः । . अहो स एवात्र समानीतो दैवेन । ५. प्रियसखि दिया वर्षसे, स एव अनोत्र समानीतो दवैन । ६. हला किमत्र क्रियतां । ५. इममेव ननु पृच्छ।