________________
विकांत कौरवे
नवमालिका - पिअसहि अलं ते भएण जाव सणिहेण वलीअं खु मे तुस्सइ अप्पा ठाणे एव्व अलग्गा दिद्वित्ति | महत्तेण भाअएण कण्णआणं अहिरूवतमो पई लब्भदि । तच्च पुण्णंवि केवलं माणुसोत्ति मुणेहि । जंदो तारिसं उज्जलमहुरं रूवं, तारिंसं उदारगहीरं सत्तं, तारिसी अधीरललिदा पइडि ण उत्तमक्खत्तियअदो अण्णस्स संभाविअदि । अह अ । पिअसहि तुह एव्व सअंवरजत्ताणिमित्तं आअदेण होदव्वं तेण । ता णिच्चिता दाणिं होहि । कल्लं ख तं चेअ सअं वरिस्ससि ।
( सुलोचना सलज्जं वाष्पं विदार्य तूष्णीमास्ते )
३८
नवमालिका – अदिउज्जए महवि णाम एव्वं लज्जंती कहं ते हिअआदो ण लज्जेसि ।
सुलोचना – पिअसेहि संतव्वो एस लज्जापरवदीए मह भावगूहणादिक्कमो ।
नवमालिका - सवसिद्धेपि अ कण्णआणं इमस्सि अत्थे कहं णाम • पिअसही अवरज्झदि ।
विदूषकः - ( कर्ण दत्वा ) वैअस्स एत्थ एव्व पिअंगुपाअवमूले इत्थि - आजणालाओ सुणिज्जइ ।
१. प्रियसखि अलं ते भयेन यावत् स्नेहेन बलवत्खलु मे तुष्यत्यात्मा स्थान एवावलग्ना दृष्टिरिति महता भागधेयेन कन्यकानामभिरूपतमः पतिर्लभ्यते तच्च पुण्यमपि केवलं मानुषस्येति जानीहि यतस्तादृशमुज्ज्वलं मधुरं रूपं तादृशमुदारगंभीरं सत्त्वं तादृशी च धीरललिता प्रकृतिः नोत्तमक्षेत्रियादन्यस्य संभाव्यते । अथ च । प्रियसखि तवैव स्वयंवरयात्रानिमित्तमागतेन भवितव्यं तेन । तस्मानि चिंतेदानीं भव । काल्यं खलु तमेव स्वयं वरिष्यसि । २. अति ऋज्वममापि नाम एवं लजंती कथं ते हृदयान्न लज्जसि । ३. प्रियसखि क्षंतव्य एष लज्जापरवत्या मम भावगूहनातिक्रमः । ४. स्वभावसिद्धेपि कन्यकानामस्मिन्नर्थे कथं नाम प्रिय.सखी अपराध्यति । ५. वयस्यात्रैव प्रियंगुपादपमूले स्त्रीजनालापः श्रूयते ।