SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ maranorma द्वितीयोऽङ्कः। mmmmmmmm नवमालिका-णे खुजं चिंतिज्जइ तं कहेदव्वंति णिओओ।जदा खु अवरं पडिवद्धअं णत्थि तदा णं चिंतिज्जतं कहिज्जइ कण्णआजणस्स उण सुसिणिद्धेवि जणे पडिबद्धदि भावावेदणं णिसग्गसिद्धा लज्जा । ता समद्धिदं मए लज्ज एव्व तुह अंतकरणं णिगुहावेदित्ति। जदो लक्खिज्जदि एव्व सडिलणिस्सहेहिं अंगेहिं अदिण्णसेरसंभासणेण मुहेण थिमिदजिह्मेहि अ लोअणेहिं अणुवद्धिजंति कावि दुरंता तुह चिंता । हिओ णअरदेवदाजत्तापाडीणअत्ति आदिवेला तिस्सा आरंभोत्ति तक्केमि जेण तदो पहुदि अण्णारिसं ते भासिअं, अण्णारिसिअ दिहि, अण्णारिसं अ सरीरअं, अण्णारिसे एव्व तुमंवि लक्खिज्जसि । तदो अ एक्कावि इमा अदीदा जामिणी अत्थं गमअंती विवेअं। अंधराअंती अंतक्करणं, अभिदवंती णिद्दासुहं, णिम्मूलअंती धीरं, उम्मीलअंती संतापं, सहीजणस्सवि लज्जाभारण अणुण्णामिदमुहिए अजाणंतीए कहणिज्ज, अमुणंतीए करणिज्जं कहं कहंपि तुह गदा। सुलोचना-( सवैलक्ष्यं सेयं च ) किंफ्दं किंवि हिअए काऊण विअकसेहि। १ न खलु यचित्यते तत्कथयितव्यमिति नियोगो यदा खल्वपरं प्रतिबंधक नास्ति तदा ननु चिंतितं कथ्यते, कन्यकाजनस्य पुनः सुस्निग्धेपि जने प्रतिबध्नाति भावावेदनं निसर्गसिद्धा लज्जा । तस्मात् समर्थितं मया लज्जैव तवांतःकरणं निगृहयति इति । यतो लक्ष्यत एव शिथिलनिस्सहरंगैरदत्तस्वैरभाषणेन मुखेन स्तिमितजिह्वाभ्यां च लोचनाभ्यामनुबध्यमाना कापि दुरंता चिंता ह्यश्च नगरदेवतायात्राप्रभृति अतिवेलस्तस्या आरंभ इति तर्कयामि । येन ततःप्रभूत्यन्यादृशं ते भाषितं अन्यादृशी च दृष्टिः अन्यादृशं च शरीरं, अन्या दृश्येव स्वमपि लक्ष्यसे । ततश्चैकापि इयमतीता कामिनी अस्तं गमयंती विवेकं अंधःकारयंती अंतःकरणमभिद्रावयंती निद्रासुखं निर्मूलयंती धैर्य उन्मीलयंती संतापं सखीजनस्यापि लज्जाभारेणानुन्नामितमुख्या जानत्या कथनीयमजानंत्या करणीयं कथं कथमपि त्वया गमिता । २ किमेतत् किमपि हृदये कृत्वा विकत्यसे ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy