________________
३६
विक्रांतकौरवे
उप्फुल्लपुण्डरीअसरिच्छेहि सिणित्थपमहलधवलदीहरेहि सअं वुददह्नि चक्रबूहिं एसो अ मे विवेअमूढो मणोरहो जं सा एव्व होदु सव्वोवि दिअहो । सा एव्व होदु सअलावि वेला, सो एव्व होदु सव्वोवि उद्देसो, सा एव्व होदु सअलावि दिसा । जहिं खणमेत्त दंसणसुहं आसि । किं उण जइ अण्णा व अलीअलज्जावसणाइ ओहिरदसज्झस हेवगाइ जहिच्छपेच्छण साहसिआइ दोणि लोअणाइ लहेअति । कोवा तस्स पच्चुवआरो दप्पणस्स, जेण पडिच्छंतेण तस्य पडिच्छंदअं दिण्णं मे जाहच्छदंसणसुह लोणाणं । अहलो खु सो इप्पणो जेण खणंतरि चेअ गोपिअं तस्स पच्छिंदअं । णिक्खिणो अ सो जणो जेण मुहुत्तमेत्तादो तिरोभवंतेण पाडच्छंद अदंसणंपि अप्पणो ण सहिदं । अहव अहं चेअ एत्थ अपरज्झामिजा अहं संपुण्ण ( दंसण ) मेत्तएणापि तं जणं असंभाविअ दक्खंतस्स चेअ तस्स जहपुरं हि पत्थिदा । कहं वा एत्थ अत्तणोपि ण भवति लज्जेमि जा अहं तदंसणरमणिज्जं भूमिं आवत्तिअ पुणो दंसिदुंपि लहेम । सुव्वइ अ मए सजोव्वणस्स जणस्स अभिमदजणदंसणे उक्खंडि - दधीरग्गलो उब्वासिदविणअवसणो अवणीदलज्जतिरक्खरणीओ दूसहारंभककसो मअणो णाम कोवि अंतक्करणं अक्खिवदिति । तं किर एदं मए दाणिं अह विज्जदि जेण मे अवर एव्व अदो पहुदि चिंता । अण्णो एव्व संतावगब्भो मणस्स विआरो इदो अ मे अज्ज पवत्तदि वेलक्ख जं तदंसणसमए सम्मुहासीणाए इमाए णोमालिआए तक्खणधीर क्खलणविलक्खो मे भावो लक्खिदो ण वेत्ति ।
नवमालिका – ( विलोक्य ) पिअसहि किंवि चिंतअंत विअ लक्खिज्जसि ।
सुलोचना - ( सवैलक्ष्यं ) जई आत्थि कहं तेण इस्स ।
१ प्रियसखि किमपि चिंतयतीव लक्ष्यसे । २ यद्यस्ति कथं तेन कथयिष्ये ।