SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे नवमालिका – (पुरो निर्दिश्य ) रमेणीअं खु एअं सुहासिसिरच्छाअं पिअंगुपाअवमूलं । जाव एत्थ मुहुत्त उवविस । सुलोचना - जं पिअसहिए रोएदि । ( सर्वा उपविशति ) ३४ नवमालिका – हला सैलिए जाणाहि दाव महत्तरिआहिं किरंतस्स केरसी पउत्ति मज्जणसंविहाणस्सत्ति । चेटी - जं पिअसंही भणादि । ( उत्थाय निष्क्रांतौ ) सुलोचना - ( आत्मगतं ) कहं रमैणिज्जोवि एस उद्देसो त सणादो पहुदि उम्मणाअंतस्स ण देइ णिउउई हिअअस्स | जदो दीसंतावि एत्थ उप्फुल्लमंजरीपुंजगुंजितमहुअरा इमे सहआरा सुमरावेंति तं चेअ तेण जण अलंकियपासं सहआरपाअवं । वाअंतावि एदे सर असहआरपराअसुराअसुरहिणो गंधवाहिणो सुमरावेंति तं चेअ तज्जणसरीरपस्समहग्घविदं समीरणं इमस्सिं च तं चेअ जणं धारअंति ण किंपि अण्णं लग्गदि चरिदावआसे हिअए । इमाई अ तदंसणसुहदुल्लुलिआइ लोअणाइ उम्मिसंतावि ण पेक्खति अत्यंतरं । इअं अ तदो पहुदि किंपि किंपि सुत्तअंतीण पारेदि दो मुहुत्तं मुहु १ रमणीयं खल्वेतत् सुखशिशिरच्छायं प्रियंगुपादपमूलं यावदत्र मुहूर्तमुपविशामः । २ यत् प्रियसख्याः रोचते । ३. हला सरलिके जानीहि तावन्महत्तरिकाभिः क्रि... यमाणस्य कीदृशीः प्रवृत्तिः मज्जनसंविधानस्येति । ४. यत् प्रियसखी भणति । ५. कथं रमणीयोपि एष उद्देश तद्दर्शनात्प्रभृति उन्मनायमानस्य न दधाति निवृतिं हृदयस्य यतो दृश्यमाणा अप्यत्र उत्फुलमंजरीपुंजगुंजन्मधुकरा इमे सहकारा स्मारयंति तमेव तेन जनेनालंकृतपार्श्व सहकारपादपं । वांतोपि एते सरल सहकारपरागसुरागसुरभिणो गंधवाहाः स्मारयति तमेव तज्जनशरीरस्पर्शमहार्धितं समीरणं । अस्मिंश्च तमेव जनं धारयति न किमप्यन्यद् लगति चरितावकाशे हृदये इमे च तद्द - र्शनसुखदुर्ललिते लोचने उन्मिषती अपि न पश्यतोऽर्थांतरं । इयं च ततः प्रभृति किमपि किमपि सूत्रयंती न पारयति इतो मुहूर्त मुहुः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy