________________
विक्रांत कौरवे
( अन्यतो दृष्ट्वा ) इतश्च । रमयति हरिद्वतोद्विद्धैर्विलूयविकाशितैरलकरचना चोलस्त्रीणां मुखेष्वेव तानितैः । अनतिजरठैः पुष्टैरेषां जपाकुसुमारुणैर्विधुरमुकुलान् बंधूकांस्तान्मनो बहु मन्यते ॥ १७ ॥
इतश्च ।
३०
असौ शिरीषः कुसुमानि धत्ते सुलोचनाबाहुलतामृदूनि । प्रियाकपोलच्छुरणार्चनीयैविभाति लोध्रः सुमनःपरागैः ॥ १८ ॥
( स्पर्श रूपयित्वा ) अहो मनोज्ञकं मंदाकिनीतीरोद्यानमारुतस्य । अत्र हि ।
वर्षतः प्रविकासिकेसररजचूर्णान्मधुश्चोतिनः कर्षतः कलकंठकंठकुहराच्चूतासवार्द्रा गिरः । सद्यः खंडितमानिनीहृदयगान मंदानिलांश्चांदनानालेपान् परिशेषयंति न परं धैर्यावलेपानपि ॥ १९ ॥
विदूषकः - वेअस्स इदो दक्खिअदु मंदाणिं ।
राजा - ( विलोक्य निर्वर्ण्य च ) इयं खलु मदोद्भरोद्दाममल्लिकाक्षपक्षविक्षेपक्षोभणप्रक्षरदरविंदमरंदावस्कंद सांद्रसलिला सलीलविलोठमानपाठीनपरिपाटीजटिलकल्लोला
कलक्कणितानुमीयमानेंदिरवृंदांदोलितवि
निदीवरवना
विहारकेलीकलभायमानकोकनिनदमुखरितविक चकोक
नदकुटीर कोटरा सकौतुकवरटारटनानुसरणसभ्रांत कलहंसकुलसंकुलोत्फुल्ल
१ वयस्य इतः पश्यतु मंदाकिनीम् ।