________________
२६
विक्रांतकौरवे
सौविदल्लः-कुदोखु सव्वलोअसाहारणं गंगातित्थंवि आभिराक्खिज्जइ ।
प्रतीहारः-अत्र खलु काशीराजदुहिता सुलोचना सौभाग्यमज्जनार्थ आगमिष्यति ।
सौविदल्लः–तेण हि जुज्जइ । प्रतीहार:-क्क पुनर्भद्रमुखेन चलितव्यम् ?
सौविदल्लः-गदो खु अग्गदो मंदाइणी अवेक्खिदुं सामी मे कोरवेसरो। ( पुरो निर्दिश्य) ऐदं च दोरिदरअतुरिलतुरअपडिणवखुरघादणिरंतरखंडिदं सूआवेदि तस्स गमणमग्गं धरणिवढं ।
प्रतीहारः—तेन हि युष्माभिरपि परिहर्तव्यो गंगातीरप्रदेशः । सौविदल्ल:--अअअ तह ।
( निष्कांतौ)
- १ कुतः खलु सर्वलोकसाधारणं गंगातीर्थमपि अभिरक्ष्यते। २ तेन हि युज्यते । ३ गतः खल्वग्रतो मंदाकिनीमवेक्षितुं स्वामी मे कौरवेश्वरः । ४ एतच्च धोरितरयत्वरिततुरगप्रतिनवखुरघातानरंतरखडितं सूचयति तस्य गमनमार्ग धरणीपृष्टम् । ५ आर्य तथा।