________________
२४
विक्रांतकौरवे
वह चिहुरभारी मालदी पाडलाणं कुसुमवइहरेण गुंफिअं मज्झमालं । वउलकुसुमगुच्छं माहवी फुलविद्धं फुरइ अ थणपट्टे दामअं कामिणीणं ॥ ८॥
सुदं खु मये गदो अज्ज मंदाअणीं अवेक्खिदुं सामिकोरवेसरोत्ति । जाव एहि गंगातीरं गच्छामि । ( परिक्रामति ) ।
प्रतीहारः -- यावदेनं पृच्छामि ( उपसृत्य ।) कुतो भवान् किमत्रागतोस्ति ।
सौविदल्लः – दो कोरवेसरस्स खंदावारादो आअच्छेमि तस्स चेअ हि परिअणो ।
प्रतीहारः - कच्चिदिदानीं मेघेश्वरोपि विस्मारयति गुणान् महाराज - सोमप्रभस्य ।
सौविदल्लः - अअअ किं एत्थ बहु वणिअदि । पडिच्छंदअं ख सो पिदुणो ।
प्रतीहारः - तेन हि राजन्वानेव दिष्टया कुरवो जनपदः । तथापि गुणकथाकर्णन कौतुकं तरलयति नश्वेतः । कथय कीदृश इदानीं कौरवेश्वरो मेघेश्वरः ।
,,
१ वहति चिकुरभारी मालती पाटलानां कुसुमव्यतिकरेण गुंफितां मध्यमालां । बकुलकुसुमगुच्छं माधवी फुलविद्धं, स्फुरति च स्तनपृष्ठे दामकं कामिनीनाम् | श्रुतं खलु मया गतोऽद्य मंदाकिनीमवेक्षितुं स्वामी कौरवेश्वरः इति । यावदिदानीं गंगातीरं गच्छामि । २ इतः कौरवेश्वरस्य स्कंधावारादागच्छामि तस्यैव हि परिजनः 1 ३ आर्य किमत्र बहु वर्ण्यते प्रतिच्छंदकं खलु सः पितुः ।
८८