SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । २३ निर्गताः स्मो वाराणस्याः (पुरोवलोक्य) कस्य खल्वसौ सौविदल्लो जान्हवीगामिनमेवाध्वानमपसरति । (प्रविश्य सौविदल्लः) सौविदल्लः-केहं अज्ज तरुणदिणअरकरणिअरणिवडणफुडफुडंतपुडइणीसंदमअरंदणिसंदसमुध्दूणणादिअदिसामुहेण पञ्चद्दविअसंतसरसकेसरपसूणपरिमलुग्गारमंसलेण कुहकुहंतजलसउतकेलीकलहकलअलाअड्डणपेसलेण उप्पेलणफुल्लाविअहल्लअफुल्लासवल्लिअमल्लिआअक्खतल्लएण उग्घाणिअणलिणघरपरिपादिठिविओसरीअछप्पअरिंछोलिझंकारमहुरेण गोसग्गसमीरणेण आलिज्जतणहअलो पसरंतमसिणवालाअवघसिणकद्दमसमालिंदगअणधंतो वट्टेइ । दसिदुद्दामणिसी हरइ इद्धविअलक्खतरुणकामिणीपाअडअलडहविम्भमओ समओ । (नभो विलोक्य) एत्थ हि । अत्थाअंपि व कालिआमइलिउज्जोअं अप्पमुह एअं रेहइ खंडिअंसुपसरं सीआसणो मंडलं पल्लच्छेइ घणंधआरणिअरं वित्थारअंतो दिसाचक्कं कुक्कुडचूडपाडलसिहो अकंसुपब्भारओ। इअं चेअ पुणरुत्तरतिसंभोअसंमद्दमलिणिअपसाहणस्स प्रसाहणंतरग्गहणवेला विलासिणीजणस्स । तहहि । १. कथमद्य तरुणदिनकरकरनिकरनिपतनस्फुटस्फुटत्पुटकिनसिांद्रमकरंदनिष्यंदसमुद्भूननादितदिशामुखेन प्रत्यग्रविकसत्सरसकेशरप्रसूनपरिमलोद्गारमांसलेन कुहुकुहायमानजलशकुंतकलिकलहकलकलाकर्षणपेशलेन उत्पेरणफुल्लापितहल्लकफुल्लासवासिक्कमल्लिकाक्षतल्लजेन उद्घाटितनलिनगृहपरिपात्यस्पष्टप्रसृतषट्पदरिंछोलिझंकारमधुरेण गोसर्गसमीरणेन आलिप्तनभस्तलः प्रसरन्मसृणबालातपघुसृणकर्दमसमालिप्तगगनध्वांतो वर्तते । दर्शितोद्दामनिशी धरति चिह्नविलक्षतरुणकामिनीप्रकटसौंदर्यविभ्रमस्समयः । अत्र हि । आदर्शमिव कालिकामलिनितोद्योतं अप्रमृष्टमेतत् प्रतिभाति खंडिताशुप्रसरं शीतांशोमंडलं पर्यस्तयति घनांधकारनिकरं विस्तारयन् दिशाचक्र कुछुटचूडपाटलशिखोऽौशुप्राग्भारः । इयमेव पुनरुक्तरतिसंभोगसंमर्दमलिनितप्रसाधनस्य प्रसाधनांतरग्रहणवेला विलासिनजिनस्य । तथाहि ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy