SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २२ विक्रांतकौरवे निर्मर्यादविमर्दनिर्दयममी विलंभरुद्धत्रपं सेवंते रतिलंपटा युवतिभिः प्रत्यूषरत्युत्सवम् ॥ ३ ॥ (स्पर्श रूपयित्वा ) अहो सौकुमार्य निशावसानपवनस्य । संप्रति हि । दुरादा परिमलमसावाहरन्मालतीनां व्यावृद्धोऽन्तः प्रतिनवदलत्पाटलीसौरभेण । .. निर्निश्वासोनमितवदनं घ्राणरन्ध्रेण पेयो वायुः श्रातिं रतिविततिजा लुंपते दंपतीनाम् ॥ ४ ॥ संप्रति च रजनीविरामविसर्जनजानतोत्कंठाय स्वादीयानेव स्वदते कोपि रसो मिथुनाय । तथाहि । निर्गतुं प्रथमोत्थितस्य शयनात्तल्पस्थिता कामिनी व्यत्यासानमिताननस्य सुमुखी प्रोत्तानयंती मुखं । कंठासक्तकरा विपर्ययकृताश्लेषस्य भूयोधरं चुंबन्ती परिचुम्बिताधरदलं जानात्यपूर्व रसम् ॥ ५॥ (नभो विलोक्यं निर्वर्ण्य च ) विशुष्यतः संप्रति कौमुदीजलप्लवस्य तिग्मांशुभयानभास्थले। प्रणष्टशिष्टा इव बुद्बुदा इमा विभांति तारा विशरारुरोचिषः ॥६॥ (पुनर्निर्वण्य ) कथं विभातप्रायमेव । अद्य हि। लघु विघटयितारः कुड्मलान्यब्जिनीनां झटिति घटयितारः कोककांताः स्वकांतैः । जहति निषधशैलाधित्यकोत्संगसंगं क्षपिततिमिरलेखास्तिग्मभानोर्मयूखाः ॥ ७॥
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy