SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २० विक्रांतकौरवे विदूषकः-इदो इंदो। ( परिक्रामतः) राजा-(सोत्कंठम् )। अपांगव्यासंगस्खलदलसविभ्रांतनयनं दरमोद्यइंतद्युतिदलितरागाधरदलम् । अविस्पष्टस्वेदं पुलकितकपोलं मृगदृशस्तदद्यापि स्पष्टं मुखमभिमुखं दृश्यत इव ॥ ३९ ॥ (इति निष्कांतौ) श्रीवत्सगोत्रजनभूषणगोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलाम्बुनिधिपाण्ड्यमहेश्वरेण । श्लोकैः शतैस्सदसि सत्कृतवान् बभूव ॥ ४० ॥ . इति श्रीगोविन्दस्वामिनस्सूनुना हस्तिमल्लेन विरचिते विक्रांतकौरवीयनाटके वाराणसीदर्शनो नाम प्रथमोऽङ्कः समाप्तः ॥ १ ॥ १ इतः इतः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy