________________
विक्रांतकौरवे
एते यांति कृतापगूढमधुना कांताभिरध्वश्रमक्लांताभिः सह कर्तुमत्र कतिचित् स्वैरावगाहोत्सवम्॥१०॥ (पादालोकितेन निर्दिश्य ) इदं तु पुनरस्मत्स्वामिनः कौरवेश्वरस्य शिबिरं नातिदूरे वाराणस्या विविक्त एव प्रदेशे निवेशितम् (आत्मानं निर्वर्ण्य) मार्गश्रमलघूकरणोल्लाँघ च नः शरीरम् । यावदिदानी कौरवेश्वरभवनं गत्वा प्रियवयस्यं नंद्यावर्त पश्यामि । ( परिक्रम्यावलोक्य च ) अहो प्रत्यग्रसंनिविष्टस्य कौरवेश्वरशिविरस्य महती वृत्तांतता। तथाहि ।
ऋजुषु तरुषु लग्ना स्थूलदीर्धेषु गंधद्विरदपरिषदेषा रुध्यते बध्यते च । इह च विटपिखंडे वाजिनां कल्पयंति
स्थगिततरणितापे मंदुरामंदिराणि ॥११॥ (पुरोऽवलोक्य) कथमसावग्रतः समुचितस्थानकग्रहणचापलसुलभसैन्यक्षोभचलितचेताः किमपि कुप्यन्नायासयति हस्तिपकानां घातुको गंधगजः। तथाहि । तिर्यक् पश्यति पृष्ठतोऽपसरति स्तब्धे करोति श्रुतीः शिक्षां न क्षमते शिरो विधुनुते घंटास्वनायेर्षते । संदेग्धि प्रतिहस्तिनं प्रकुपितो दानांबुगंधं निजं
क्ष्यामाहंति करण याति न वशीं क्रोधोध्दुरः सिंधुरः॥१२॥ (पदांतरे स्थित्वा ) कथमसौ स्वैरचारिपरिपंथिपंथाः । तदितो वयं (अन्यतो गत्वा अवलोक्य च) कथमिहाप्यनाश्वासः (पुनर्निरीक्ष्य ) क्यं प्रतिव्यूटः प्रत्यूहः ।
१ विजने । २ खं प्रति । ३ आरोग्यवत् । ४ विचारः। ५ वाजिशाला । ६ करिणीम् ।