________________
षष्ठोऽङ्कः।
त्यज्यते सपदि साभ्यसूयया पीवरस्तनभरावभुग्नया । कौतुकत्वरितयानुपातिता
मेखला पदयुगस्य शृंखला ॥ ३०॥ नंद्यावर्तः-(विलोक्य ) कथं विमनस्का वराकी । विशारदः-सखे इतोपि दृश्यताम् ।
असावंससस्ते चिकुरनिचये व्यापृतकरा विमूढेवाक्षेप्तुं विगतमथ संव्यानवसनम् । विनिश्वासायस्तस्तनतठलुठन् मौक्तिकसरा
जवादभ्यायाता जनयति दृशोः कामाप धृतिम् ॥ ३१ ॥ नंद्यावर्तः-(विलोक्य ) अहो चारुता चेष्टितस्य । विशारदः- इतोप्येताःव्यामिश्रान् कलमाक्षतरविकलैाविद्धसिद्धार्थकानाशीर्व्याहृतिपेशलाः कलगिरः प्रोद्यन्नखांशूज्ज्वलम् । लोलद्भिर्नयनांचलैः शवलितान् पत्युः कुरूणां तनौ लाजानां विकिरति कोमलहरिहूर्वीचितानंजलीन् ॥ ३२ ॥ ( अग्रतो निर्दिश्य ) देव पश्य पश्य ।
अवनिपतिपरीतामास्थितो भद्रपीठी मनुनिगदितषष्ठोपासकस्थाननिष्ठः। प्रमुदितपरिवारस्त्वां प्रतीक्ष्यायमास्ते प्रणयिजनसनाथः सादरं काशिनाथः ॥ ३३॥ राजा-(विलोक्य) गांभीर्यस्यांभसा राशिं प्रश्रयस्य प्रतिश्रयम् । महानुभावमेनं मे तातवत्पश्यतो दृशौ ॥ ३४ ॥