SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे अत्र हि-- अन्योन्यस्य स्थातुकामा पुरस्ताद दृष्टा देवमात्मन्यतृप्ताः। सख्यै सख्यै सादरं दर्शयंत्यः स्वैरं रुंध्य द्वाररंधं पुरंध्यः ॥ २५ ॥ अपि चासाम् । विकस्मरस्मेरकपोलपालीन्यमूनि यूनां नयनामृतानि । विभांति विस्फारितवीक्षितानि । मुखानि मुग्धायतलोचनानि ॥ २७ ॥ नंद्यावर्तः-( विलोक्य ) अहो अतिशयिता दर्शनौत्सुक्यस्य । न भृष्टं कर्णपूरं न चलनपतितं हेमताटंकपत्रं न त्रस्तं केशहस्तं न गलितकलनं रत्नकांचीकलापं । न त्रुट्यंतं च हारं गणयति सुरतव्यत्ययोन्मादितेव स्त्रीसंसत्संपतंती सपदि कुरुपतिं द्रष्टुकुत्कंठमाना ॥२८॥ विशारदः-सखे इतोपि पश्य । मंजीरशिंजितरसानुगतैरियं च संसज्यमानचरणा गृहकेलिहंसैः। देवावलोकनसमुत्सुकचित्तवृत्तिः स्थातुं न पारयति न त्वरयाभियातुम् ॥ २९ ॥ नंद्यावर्तः-(विलोक्य ) कथमायासिता तुलाकोटिभ्यां हंसगामिनी । विशारदः-सखे इतः पश्यापरं प्रेक्षणीयम् । अनया हि
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy