SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५६ विक्रांतकौरवे विशारदः - अहो महानुभावता महाराजस्य । क्षत्रांकुरेण कुरुणा हरिणा मघोनाप्येनं पुरा सह निवेषितमभ्यषिंचत् । प्रीतो युगादिपुरुषः स्वकरांबुजाभ्यामावर्जितैः कनककुंभभूतैः पयोभिः ॥ ३५ ॥ नंद्यावर्तः - एष रत्नमंडपस्य पादफलकमार्गः । तदवधार्य दीयतामितः पादो देवेन । ( राजा उभाभ्यां दत्तहस्तो यथोचितं परिक्रामति ) विशारदः - अहो नु खलु भास्वरकार्तस्वरघनखचितमसृणकुट्टिमस्य समीचीन चीनपट्टसंछन्नजांबूनदस्तंभ सहस्रसंभृतस्य समुल्लसदुल्लोचपल्लवितरुचिरचंद्रोपलकस्य मंदमारुतविधूयमान चंदनमालालंकृतमणितोरणकनककिंकिणीमुखरितमुखस्य मुखविनिहितविकचनालिकेरकुसुमगुच्छभरितशातकुंभशतोपशोभितस्य नातिप्रौढविरूढमंगलधान्यांकुरनिकरमंजरितरत्नपालिकापालिकंदलितस्य सुविभक्तमुक्तागुणपत्र भंगभंगितरंगितपताकिकापंक्तिपरिष्कृतस्य सविशेषदर्शनीयता रत्नमंडपस्य । नंद्यावर्त : - (निर्वर्ण्य ) अपि चात्र । हैयंगवीनाहुतिगंधपूतः कालागुरूणां गुरुरेष धूपः । वासेन नासैकरसायनेन व्यालिंपतीवाद्य निलिंपमार्गम् ॥ ३६ ॥ ( तत प्रविशति उपविष्टः सपरिवारो महाराजः प्रतीहारश्च ) राजा सकलमखिलतत्त्वोद्बोधनं तत्त्वमाद्यं हतनिखिलविकल्पं निष्कलं तत्त्वमंत्यम् ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy