SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ . षष्ठोऽङ्कः। १४७ षष्ठोऽङ्कः ॥६॥ color (ततः प्रविशति प्रतीहारः ।) प्रतीहारः-सुविहितं भोः प्रतिभावता काशीपतिना । येन तैस्तैश्च समुदाचारैः सुसत्कारपुरस्सरैः। न परं मोचितो बंधात् पौरवो दुर्ग्रहादपि ॥१॥ किंच। अनुपमगुणगूर्वी रत्नमालां प्रदाय प्रथमतरममुष्मै सत्कृतिप्रीणिताय । भरतपतिरनेन स्वैरमाराधितोऽभूत् स्वकुलमपि गरिम्णायोजि संबंधसारात् ॥ २॥ अपिच । जयश्रियो वीक्षणविभ्रमांजनं द्विषां च कृष्णीकरणं यशःश्रियः । मदांबु भूयः क्षरतां महीपतिः - सहस्रमस्मै करिणामदान्मुदा ॥ ३॥ किंच। अत्याजितत्वरितयानजितश्रमाणां दत्तानि पंचशतकानि करेणुकानाम् । अष्टौ शतानि कलभाः शुभलक्षणाढ्या श्चत्वारि सत्वरसलीलगताश्च बिक्काः ॥ ४ ॥ अपिच। श्लाघ्यावर्ताः पंचधाराभियुक्ताः सत्त्वोद्रिक्ताः काशिराजेन दत्ताः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy