SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विदूषकः - ईदो इदो । राजा पञ्चमोऽङ्कः । ( सर्वे परिक्रामति ) - ( सोत्कंठं आत्मगतं ) अंगकैरमृतसेकसोदरैमन्मथाग्निमथितस्य ताम्यतः । खेलगामिनिविना विलंबिनां देहि देहि परिरंभणं प्रिये ॥ ३५ ॥ १२७. ( सोच्छ्वासं ) अये द्रष्टव्या स्वैरमय मे काशीराजसुता । अथवैते असकृदनुभूतसुलोचनादर्शनसुखे इदमन्यदक्षिणी प्रार्थये ( ससांत्वनं ) हे लोचने पतिमभूद्युवाभ्यां चिरं प्रियाया वदनारविंदम् । पिपास्यमानस्य मयाधरस्य क्षणं तिरोधानमपि क्षमेताम् || ३६ | यद्वा । प्रियतमासंभावनायामपराद्धे इमे चक्षुषी नूनं पात्रं बहुमानस्य । तथाहि aur क्रोधो धैर्य विनयमिति वा सैव शरणं न यांती सा कांता पदमपि युवाभ्यामनुसृतो । दृशौ तां चेल्लप्स्ये दृढमय परिष्वज्य न चिरं युवाभ्यां दास्यामि स्तनतटपरीणाहविहृतिम् ॥ ३७ ॥ अथवा सुदुर्जये इमे मया लोचने । कुतः । कुर्यां यद्युपगूहनं मृगदृशोऽनुच्छ्रासमन्नस्तनं नन्वस्ति स्फुरिताधरे मम दृशोः स्वेच्छाविहारो मुखे । १. इत इतः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy