________________
पञ्चमोऽङ्कः ।
पक्ष्माग्रग्रथितास्रबिंदुविसरापर्यंतपातोन्मुखी प्राप्ता मां मनसाकुलेन न पुनर्भावानुगैश्रेष्टितैः । प्रेमव्रीडिततापसाध्वसतमः सपातकंपोत्तरं
दृष्टी दृष्टविनष्टसाचि चलना यांत्याः कथं कथ्यते ॥३३॥
आस्तामेतत् । इदं तु कथं वृत्तम् ।
निर्वर्त्य वान्मम मंथरे दृशौ विवर्तयंती वलितत्रिकं मुखम् । स्वयं वृणाना यददर्शदन्यस्तदप्यहो लग्नमिहैव मे हृदि ॥ ३४ ॥ कथं चिरायते वयस्यसौधातकिः ।
( प्रविश्य )
विदूषकः -- ऐसो म्हि आअदो ।
१२५
राजा - - वयस्य अपि सुसूत्रं संविधानकम् ।
विदूषकः -- वेअस्स जस्स एसो सोदाअइ सइवो तस्सवि ते दुक्करं णाम ।
राजा- - वयस्य कथय कथं गतं संकेतं संगतम् ।
विदूषकः — अंत्थि दाव णोमाणिआए सह अहं इदो दो ।
राजा - अस्ति तत् ।
विदूषकः - दो इमस्स भवणस्स परोहिडमग्गेण पविद्धं पमदवणं । तहिं च पुव्वसंकेदिदा पमदवणपालिआ गंधमालिणी णामा दारं पालअंती ठिदा |
१ एषोस्मि आगतः। २. वयस्य यस्यैषः सौधातकिः सचिवः तस्यापि ते दुष्करं नाम अस्ति तावन्नवमालिकया सह अहं इतो गतः । ३. ततश्चास्य भवनस्य पश्चान्मार्गेण प्रविष्टं प्रमदवनम् । ४ तस्मिंश्च पूर्वसंकेतिता प्रमदनपालिका गंधमालिनी नाम द्वारं पालयंती स्थिता ।