SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः । पक्ष्माग्रग्रथितास्रबिंदुविसरापर्यंतपातोन्मुखी प्राप्ता मां मनसाकुलेन न पुनर्भावानुगैश्रेष्टितैः । प्रेमव्रीडिततापसाध्वसतमः सपातकंपोत्तरं दृष्टी दृष्टविनष्टसाचि चलना यांत्याः कथं कथ्यते ॥३३॥ आस्तामेतत् । इदं तु कथं वृत्तम् । निर्वर्त्य वान्मम मंथरे दृशौ विवर्तयंती वलितत्रिकं मुखम् । स्वयं वृणाना यददर्शदन्यस्तदप्यहो लग्नमिहैव मे हृदि ॥ ३४ ॥ कथं चिरायते वयस्यसौधातकिः । ( प्रविश्य ) विदूषकः -- ऐसो म्हि आअदो । १२५ राजा - - वयस्य अपि सुसूत्रं संविधानकम् । विदूषकः -- वेअस्स जस्स एसो सोदाअइ सइवो तस्सवि ते दुक्करं णाम । राजा- - वयस्य कथय कथं गतं संकेतं संगतम् । विदूषकः — अंत्थि दाव णोमाणिआए सह अहं इदो दो । राजा - अस्ति तत् । विदूषकः - दो इमस्स भवणस्स परोहिडमग्गेण पविद्धं पमदवणं । तहिं च पुव्वसंकेदिदा पमदवणपालिआ गंधमालिणी णामा दारं पालअंती ठिदा | १ एषोस्मि आगतः। २. वयस्य यस्यैषः सौधातकिः सचिवः तस्यापि ते दुष्करं नाम अस्ति तावन्नवमालिकया सह अहं इतो गतः । ३. ततश्चास्य भवनस्य पश्चान्मार्गेण प्रविष्टं प्रमदवनम् । ४ तस्मिंश्च पूर्वसंकेतिता प्रमदनपालिका गंधमालिनी नाम द्वारं पालयंती स्थिता ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy