________________
पञ्चमोऽङ्कः।
१२३
Annnnnnwwwrammarrrry
स्रजमुपरि कराभ्यामंसयोरर्पयंत्या छलचलितवयस्या हस्तसंचारिताभ्याम् । मम किमपि रहस्यं कर्णयोरभ्युपेत्य
स्खलितवलयनादच्छानेवाभ्यदायि । २६ ॥ अथवा किमन्यदिह कथ्यते ।
आदाय दाम मयि कौसुममर्पयंत्या किंचिद्विकुंचनचलच्छिथिलोत्तरीयम् । आकम्य पक्ष्मलहशा कुसुमायुधस्य बाणैरिव स्फुटमहं परिवेष्टितोस्मि ॥ २७ ॥ ( सविशेषौत्सुक्यं ) किं च तस्याः
स्विद्यदंगुलिगुरुत्रपाजडं हस्तयुग्ममवशं मदंसयोः। सस्तमुक्तमधुना स्मृतिं गतं
सस्मितप्रियसखीकरोद्धृतम् ॥ २८ ॥ यदा खलु मे।
उच्छ्रयसोनतशिखरे
प्रस्विद्यत्पुलककृतपुरःसरणे । अनुसरणमिवाधत्तां
तस्याः कुचयोरिमे असे ॥ २९ ॥ नंद्यावर्तः-(विभाव्य । आत्मगतं ) कथमविच्छिन्नश्चिंतासंतानो देवस्य । अहो अदीर्घसूत्रता मदनस्य । यतः सन्निकृष्यमाणोपि प्रणयिनीसमागमसमयो नालममुष्यात्मनोपस्थापनाय। भवतु पृच्छामि । (प्रकाशं) देव केदानी मनः परिभ्राम्यति । यत्तूष्णीमेवास्यते ।
राजा-सखे नंयावर्त कथं कथयामि ।