________________
१२०
विक्रांतकौरवे
प्रतीहारी–सोव्वणं जप्पिदं कासीराएण । तदो तदो। कंचुकी-ततश्च प्रत्याख्यानेनैव कृताभ्युपगममर्ककीर्ति काशीराजः सादरमात्मन एव रथमारोप्य स्वभवनमनैषीत् ।
प्रतीहारी–तदों तदो। कंचुकी-काशीराजनियोगेन हेसांगदः कौरवेश्वरं राजभवननिकटवतिन्यत्र भवने समुचितसमुदाचारपुरस्सरं न्यवीविशत् । अन्यत्तु बलं गृहीत्वा स्कंधावारं गताविरंमदविशारदौ ।
प्रतीहारी–तदों तदो। कंचुकी-अमुष्याश्च रात्रेस्तुर्ययामे कल्पितोर्ककीर्तेः कौतुकबंधः । कौरवेश्वरस्य तु श्वो भविता।
प्रतीहारी-सव्वं कल्लाणं एव्व ।। कंचुकी--तदेनां रात्रिं भवत्या रक्षतामायकक्षता यावदहमभ्यंतरकक्ष्यां परितः संचरन्नभिरक्षामि । प्रतीहारी–जें अज्ज आणवेदि ।
( इति निष्कांतौ)
१. शोभनं जल्पितं काशीराजेन । ततस्ततः । २. ततस्ततः । ३. ततस्ततः । ४. सर्व कल्याणमेव । ५. यदायः आज्ञापयति ।