SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे यद्युष्माकमसौ वचांसि शिरसाभ्यर्थ्यानि शेषास्थया व्यामोहादतिलंघतेस्म तदयं पुत्रोऽर्ककीर्तिर्ननु । अप्यस्मिन् भवतां न कर्तुमुचितोपेक्षा समीक्षावतां मंदाज्ञो भवति प्रमाद्यति जने को वा विनेये सुधीः ॥ ११ ॥ ११८ ततश्च । न द्वेष्टि मेघेश्वरमर्ककीर्ति घेश्वरो द्वेष्टि न चार्ककीर्तिम् । यथा सुहृद्धूय विवांतवैरौ तथा भवद्भिः प्रतिबोधनीयौ ॥ १२ ॥ प्रतीहारः- कहं असाहारणो कासीराए चक्कवद्विणो बहुमाणो । कंचुकी - किमुच्यते काशीराजः खल्वसौ । यो हि भक्तिं समस्त दुरितापहृतिप्रगल्भां धत्ते सदैव परमेष्ठिनियोगनिष्ठः । व्यामोहसंशयविपर्ययवीतबुद्धि स्तत्त्वं विवेचयति सञ्च्चरितैकतानः ॥ १३ ॥ प्रतिहारी - अज्ज बुद्धिगदले हत्थेण किं पडिवण्णं कासीराएण । कंचुकी - किमन्यत् । सबहुमानमभिष्टुतवान् महाराजभरतं । यथा । शमं दधानो हृदि योगिदुर्लभं गुणैः कियद्वा पितुरेष हीयते । तदस्य संचिंत्य चरंतु साधवस्सुदुष्टवं वृत्तमदुष्टवृत्तयः ॥ १४ ॥ १. कथमसाधारणः काशीराजे चक्रवर्तिनः बहुमानः । २. आर्य बुद्धिगतलेखार्थेन किं प्रतिपन्नं काशीराजेन ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy