________________
पश्चमोऽङ्कः।
११७
प्रतीहारी:-साहु महाराज साहु सोहणं ते अणुसासणं । तदो तदो। __कंचुकीः-अत्रांतरे निरवयप्रषितौ वियाधरदूतौ चिंतागतिमनोगती चक्रवर्तिसकाशादागतौ लेखहस्तौ गगनतलादवतरिष्टाम् ।।
प्रतीहारी-कंपद मे हिअअं कीरिसी एत्थ चक्कवट्टिणो पडिपत्तित्ति । कंचुकी-भद्रे मा भैषीः । स खलु दिव्यमानुषः सम्यक् पश्यति । प्रतीहारी-(सहर्ष ) औज्ज भणाहि कीरिसो लेहत्थो। कंचुकी-आस्तां तावद्विस्तारः । श्रूयतां पुनः कौरवेश्वराय प्रहितस्य लेखार्थस्य सारः।
प्रतीहारी-कहं वि। कंचुकीयथार्ककीर्तिर्विनयात्प्रमाद्य
निरस्ततंद्रं मम शासनीयः । तथोत्पथप्रस्थित एष मोहात्
त्वयापि पथ्ये पथि वर्तनीयः ॥१०॥ प्रतीहारी-दोणं खु मे उस्ससिदं हिअएण एरिसा खु महापुरिसा णाम । अज्ज तदो तदो। कंचुकी–श्रूयतां च काशीराजाय प्रहितस्य लेखस्यार्थः। । प्रतीहारी–कहं वि। कंचुकी
१. साधु महाराज साधु शोभनं ते अनुशासनं । ततस्ततः । २. कंपते मे हुयं कीदृशी अत्र चक्रवर्तिनः प्रतिपत्तिरिति । ३. आर्य भणस्व कीडशो आहार्यः । ४. कथमिव । ५. इदानी खलु मे उच्चसितं हृदयेन ईदृशाः खलु महापुरुषा नाम । आर्य ततस्ततः । ६. कथमिव ।