SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे ११४ रत्था एक्कोवाअपत्तिहिअअंधआरधआवरोहंतीव तिमिरावरणणिल्लुक्कवाहल्लसंकुइअं गअणंगणं । आलिंगंतीव परोप्परं वासरदूरविहाडदाओ आअच्छमाणसंतमसदंडदडहत्थाओ दिसावहूओ दीसंति पडिक्खणवडूंततमणिवहाओ तिमिरवाहिणीओव्व रूविणीओ णअरवीहिओ उज्जलंति दढताविअमम्महतिरिहलग्गविलोहिआओ महीगअणगणताराओ घरे घरे दीविआओ ( पुरोविलोक्य ) ऐदं खु समरावसाणसमूसुहणिस्स रंत सुलहपरिअणं महाराअउलं, ता पविसेमि । ( प्रविश्यावलोक्य च ) ऐसो खु अअओ सो मत्ता दो पडिहारट्ठाणे उवविट्ठो चिट्ठदि । जाव इमादो सअलं उत्तंतं उवलहेमि । ( उपसृत्य ) अँअअ वदामि । कंचुकी - ( विलोक्य) कथं भद्रसेना | स्वस्ति भवत्यै । अथ कुतस्त्वं वेला स्वं देशं परित्यज्यागता । प्रतीहारी — हरिसेण अ विसादेण अ । ---- कंचुकी - विप्रतिषिद्धमेतत् । व्याख्यानत एवात्र विशेषप्रतिपत्तिः । प्रतीहारी - हैरिसो दाव कोरवेसरस्स विजआदो कंचुकी - नैतदुन्मंत्रणं विषादहेतुं व्याचक्ष । प्रतीहारी - चक्कवट्टिसुदस्स अक्ककित्तिणो अदिक्कमेण अच्चाहिदं संकेदि हिअअं । कंचुकी - युक्तमेवैतत् । किंतु दैवेन पुनरस्मासु प्रसीदता विषादस्थाहर्ष आदिष्टः । प्रतीहारी - ( सहर्ष ) अज्ज किं सचं भणासि । १. एतत्खलु समरावसानसमुत्सुकनिस्सरत्सुलभपरिजनं महाराजकुलं । तत्प्रविशामि । २. एष खल्वार्यः सः मत्तातः प्रतीहारस्थाने उपविष्टः तिष्टति यावदस्मात्सकलं वृत्तांतमुपलभामि । ३. आर्य वंदे । ४. हर्षेण च विषादेन च । ५. हर्षस्ता- वत्कौरवेश्वरस्य विजयात् । ६. चक्रवर्तिसुतस्यार्ककीर्तेरतिक्रमेणात्याहितं संकते हृदयं । ७ आर्य किं सत्यं भणसि ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy