SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः। किर्ति खेमेण पडिणिउत्तो कोरवेसरो। सदं च मए घेत्तण अक्ककित्तिं पविट्ठो वाराणसिं कोरवेसरो संभावणापुरसरं वा राअउलणिअडे णिवेसिदो कासीराएणत्ति । तदो अ उव्वेल्लवल्लफलपेलिदा आअदम्हि विअएण वढतं कोरवेसरं दळूण दहीणं सुहं लहिडें । इयं च अग्गदो वाराणसी। जाव पविसेमि । ( प्रवेशनाटितकेन ) अहो रमणिज्जदा रअणिमुहस्स । अज्ज हि पंउमेसु अद्धाणम्मीलिदेसु कुमुदेसु ईसिविआसिदेसु । पिअइ ईसमअरंदं पयोसपवणो अ भमलआ घडिआ॥३॥ तहहि-- ईमा वेला एत्थ विलासिणीणं । सत्थो चंदणकद्दमो थणअले तंवूलवासो मुहे. कप्पूरब्भाहओ अणच्छसरसा कंठं हि कत्थूरिआ । होल्ले चिहुरम्मि गल्लिकुसुमाकालाअरुध्दूविए सोरभं तरुणीअणस्स लहदे अंगेसु सोहग्गअं ॥४॥ किंच । बहूमाणणासपञ्चाअअकुसुममहावाणा मअणस्स दोण्णिचअणि १. अहो रमणीयता रजनीमुखस्य अद्य हि । २. पद्मेष्वर्धनिमीलितेषु कुमुदेष्वीपद्विकसितेषु । पिवतीषन्मकरंदं प्रदोषपवनश्च भ्रमराश्च घटिताः ३ इयं वे लात्रविलासिनीनां । तथाहि । ४. शस्तश्चंदनकर्दमः स्तनतटे तांबूलवासो मुखे, कर्पराभ्यधिकोअनच्छसरसांकंठे हि कस्तूरिका । स्नेहाट्टै चिकुरे मल्लिकाकुसुमानि कालागरुपिते, सौरभ्यं तरुणी जनस्य लभते अंगेषु सौभागक्यकं ॥५ वधूमाननाशप्रत्यायककुसुममहावाणा मदनस्य देोर्निचयनिरस्ता एंकोत्पातप्राप्तिहृतांधकारध्वजावरोहतीव तिमिरावरणनिलुप्तबाहुल्यसंकुचितं गगनांगणं । आलिंगंतीव परस्परं वसरदूरविघटिता आगमिष्यत्संतमसदंडदष्टहस्ता:दिशावध्वः । दृश्यते प्रतिक्षणवर्धमानतमोनिवहाः तिमिरवाहिन्य इव रूपिण्यः नगरीवाथ्यः । उज्वलंति दृढतापितमन्मथशरफलाप्राविलोहिताः महीगगनांगणताराः गृहे गृहे दीपिकाः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy