SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०८ विक्रांतकोरवे रत्नमाली-अहो दुर्भरः प्रतिज्ञाभरः । मंदरः-इत्थमाह कौरवः। संधातुमेकतममुत्सहते पृषत्कं यावद्भवान् धनुषि वांचितसंप्रहारः । अस्मत्पतत्रिमुखलूनतमुस्तवेयं तावद्विधा भवति पश्य शरासनज्या ॥९८॥ मंथरकः-कहं छिण्ण एव पोरवणुसिंजणी कोरवखुरप्पण। रत्नमाली-युगपदेव कौरवस्य प्रतिज्ञा च साधनं संपन्नं। . मंदरः-देव पश्य कोदंडदंडोऽयमर्ककीर्तेर्गतौजसः। निर्जीवस्तिमितो जात: शत्रुणा समरे हतः॥ ९८॥ मंथरकः-कहं झत्थि पोरवरहं आरूढेण गहीदो कोरवेण विलक्खतुह्निको अक्ककित्ति । पलाइदं च समंतदो पोरवबलेण । उत्थिदो अ कोरवस्स जअकोलाहलो पोरवबाहुजुअअवट्टिणा पासेण कहं संणद्धो किं कुणइत्ति आसंकेमि । मंदरः-कथमात्मन एव मस्तके निपतितोर्ककीर्तेर्दभदंभोलिः । रत्नमाली–अहो कौशलं कौरवस्य । मंदरः-आह च कौरवः । - १ कथं छिन्नैव पौरवधनुरिंशजनी कौरवक्षुरप्रेण । २ कथं झटिति परिवरथमारूढ़ेणं गृहीतः कौरवेण विलक्षणतूष्णीकः अर्ककीर्तिः । पलायितं च समंततः पौरवबलेन । उत्थितश्च कौरवस्य जयकोलाहलः । पौरवबाहुयुगलवर्तिना पाशेन कथं सन्नद्धः किं करोत्याशंके ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy