SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९८ विक्रांतकौरवेwwwmmmmmmmmmm फलसामलो णीलकंठकंठप्पहाकव्वुरो अआलोपाहदबहुलपक्खदोसकसणो अंजणधूलीपुंजसच्छओ राहुविंबसहस्ससंपादभीसणो तमिस्सगुहातिमिरुग्गारगहीरो सत्तमपाआलोदरदुरालोओ पसप्पइ गअगंअणं अंतदो एव्व णमिणंदणस्स। मंदारमाला -( सभयं ) हेद्धि हद्धि । किं णेदं । मंदरः-अहो आश्चर्यम् । दृश्यते कवलयन्निवक्षणाद् विश्वमेव सचराचरं जगत् । अंधकारनिकरः समुत्पत निंद्रनीलमणिमेचकच्छविः ॥६८॥ रत्नमाली-(विभाव्य ) देवि तामसमस्त्रमासूत्रितं सुनमिना । . अद्य हि क्षणेन मूर्छामिव तामसास्त्र प्रयच्छतीदं प्रसभं जनस्य । तमःप्रभावस्तिमितावकाश माकाशमाशाविनिवेशशून्यम् ॥ ६९ ॥ मंथरकः-हुँ किं णेदं जुअंतआलजलहरणिवहवरिसिजंतजलणजालोलिकरालो धगधगंतघोलिरुज्जलजालाजालजडिलजंतगणपरंतो एक्कलो दसदिसाअक्कं दसअंतो सव्वंपि दिडिवहं ओवाहेदि साहाणाहो । मंदरः-देव पश्य पश्य । १ हा धिक् हा धिक् । किं नु एतत् । २ हंत किमेतत् युगांतकालजलधरनिवहवर्ण्यमाणज्वलनज्वालावलीकरालो धगधगुद्भूर्णतोज्वलज्ज्वालाजालजटिलितगगनपर्यतः एकलोकमिव दशदिशाचक्रं दर्शयन् दृष्टिपथमतिवाहयति स्वाहानाथः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy