________________
९८
विक्रांतकौरवेwwwmmmmmmmmmm फलसामलो णीलकंठकंठप्पहाकव्वुरो अआलोपाहदबहुलपक्खदोसकसणो अंजणधूलीपुंजसच्छओ राहुविंबसहस्ससंपादभीसणो तमिस्सगुहातिमिरुग्गारगहीरो सत्तमपाआलोदरदुरालोओ पसप्पइ गअगंअणं अंतदो एव्व णमिणंदणस्स। मंदारमाला -( सभयं ) हेद्धि हद्धि । किं णेदं । मंदरः-अहो आश्चर्यम् ।
दृश्यते कवलयन्निवक्षणाद् विश्वमेव सचराचरं जगत् । अंधकारनिकरः समुत्पत
निंद्रनीलमणिमेचकच्छविः ॥६८॥ रत्नमाली-(विभाव्य ) देवि तामसमस्त्रमासूत्रितं सुनमिना । . अद्य हि
क्षणेन मूर्छामिव तामसास्त्र प्रयच्छतीदं प्रसभं जनस्य । तमःप्रभावस्तिमितावकाश
माकाशमाशाविनिवेशशून्यम् ॥ ६९ ॥ मंथरकः-हुँ किं णेदं जुअंतआलजलहरणिवहवरिसिजंतजलणजालोलिकरालो धगधगंतघोलिरुज्जलजालाजालजडिलजंतगणपरंतो एक्कलो दसदिसाअक्कं दसअंतो सव्वंपि दिडिवहं ओवाहेदि साहाणाहो ।
मंदरः-देव पश्य पश्य ।
१ हा धिक् हा धिक् । किं नु एतत् । २ हंत किमेतत् युगांतकालजलधरनिवहवर्ण्यमाणज्वलनज्वालावलीकरालो धगधगुद्भूर्णतोज्वलज्ज्वालाजालजटिलितगगनपर्यतः एकलोकमिव दशदिशाचक्रं दर्शयन् दृष्टिपथमतिवाहयति स्वाहानाथः ।