SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे हस्थलदुष्पेक्खो अप्पडिहदरअं अहिरहं अहिरोहिअ अक्ककित्तिबलं चमकरतो किं एस कुमारजअंतो। मंदरः- एवम् । अवेहि सैन्यं द्विषतां जयंतममुं मघोनस्तनयं जयंतम् । न व्यज्यते यस्य जवादिषूणामाधानसंधानविमोक्षकालः ॥६५॥ रत्नमाली–अहो उग्रता समरकर्मण्युग्रकुलकुमारस्य । मंथरका-किं ऐस आणिहिदअहाविदवाणतंटसंघटखंडिदवइरिसरा सारो तिहुअणेक्कल्लरहिओ इमं अभिजुज्जतो कुमारसुकेदू । मंदरःअवेहि विद्वेषिभयैकहेतुममुं सुकेतुं हरिवंशकेतुम् । द्विषां करोत्याशु विलक्षतां यः शरैः शितानामपि तच्छराणाम् ॥ ६६ ॥ रत्नमाली-मन्ये नामू परस्परस्य जेतुं प्रभवतः । मंदरः-इतो दृश्यतां छलबहुलं वैद्याधरं युद्धं । एष खलु लोहार्गलाधिपतिरनर्गलचोद्यमानवातमीप्रतिममहाजवतुरंगमोह्यमानमधिरूढस्यंदनमभिषेणयति विद्याधराधिराजमधिरथं सुनमिम् । मंदारमाला-कह एक्कदो सव्वोवि विज्जाहरलोओ एक्कदो अ एकल्ल. मेहप्पहो । हद्धि हद्धि किं एत्थ होहिइ। १. किमेषोऽनिष्ठितप्रस्थापितवाणाग्रसंघट्टखांडतवौशिरासारस्त्रिभुवनैकरथिकः इममभियुध्यन् कुमारसुकेतुः । २. कथमेकतस्सर्वोपि विद्याधरलोक एकतश्चैको मेघप्रभः । हा धिक् हा धिक् किमत्र भविष्यति।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy