________________
चतुर्थाऽङ्कः
रत्नमाली - - द्वयोरपि वाहनभंग इति कृतमेतत् ।
मंदर:
सप्तच्छदामोदसखं मदांभः शिलीमुखाः कामवपुः परासोः । तानद्य निर्धाट्य कटांतलग्नान् शिलीमुखास्तीक्ष्णमुखाः पिवंति ॥ ६१ ॥
रत्नमाली - अथ परस्परमयुंजाते सवयस्कौ राजकुमारौ । मंदरः - देव !
कावेतौ प्रजविवाजिष्पृष्ठाधिरूढौ समरसंमर्ददुर्दमौ
९५
अर्क कीर्त्यवरजस्तुरगस्थः स्थैर्यशौर्यसदृशं तुरगस्थम् । संजयंतमजितंजय एनं कौरवानुजमसावभियुक्ते ॥ ६२ ॥
रत्नमाली - न परस्परं हीयते रणकर्माणि कुमारौ । मंदरः – देव इतः पश्यतामन्यदाश्चर्यम् ।
अन्योन्याघातभग्नस्थिररदनमुखौ संसृजत्पूर्वकायावष्टंभस्तब्धवेगौ समतुलितबलौ यंतॄणासक्तहस्तौ । मर्माविच्छस्त्रवक्रक्षतिमथिततनू प्राप्य विक्रांतिकाष्ठाariat दंतिनौ द्वौ कथमनिपततौ तिष्ठतोऽमुहूर्तम् ॥ ६३ ॥
इतः पश्य ।
मर्मसु हता अपि शूराः प्रायोपगमन मनिच्छवः केचित् । धीराः स्वर्गं वीराः प्रापन् प्रायोपगमनेन ॥ ६४ ॥ मंदारमाला – हण्डे मंदरअ । निरंतरुप्पइअखुरप्पकडप्पपसप्पणगुत्तण. १. सखे मंदरक निरंतरोप्ततितखरप्रसमूहप्रसर्पदुव्यन्नभःस्थलदुः प्रेक्षोऽप्रतिहतरर मधिरथमधिरुह्यार्ककीर्तिबलं चमत्कुर्वन् किमेष कुमारजयंतः ।