SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अनेन हि चतुर्थोऽङ्कः । खगेन हेलोद्भमितेन पद्मकांडांकुरच्छेदन निर्विबंधम् । आमूलमालूनसवंतहस्तो भीमस्य हस्ती विहतो विहस्तः ॥ ५६ ॥ मंदरः—कथं मुक्ताक्रंदनमसौ परिवृत्य प्रपलायते । देव पश्य पश्य । 1 सौराष्ट्रस्यैष सौराष्ट्रः करी लघु पलायते । बलवानपि संग्रामे हीनः शिक्षापराङ्मुखः ॥ ५७ ॥ मंथरकः - अंध को एसो आअच्छदि पिव चंडणअरपरिहगुरुअदंतग्गलं असिथिलमांसलंगं परक्कमकक्कसं एरावदसरिसं चेदिकरूसं गअं आरूढो कारवबलं अलंकरेदुं । मंदरः असौ कुरूणामनवग्रहश्चरन् निरंमदो नाम पताकिनीपतिः । ९३ उदेति मेघेश्वर एष संमदं दधन विभिदन प्रतिपक्षभूभृतः ॥ ५८ ॥ मंथरकः - की इमो पडिहदपडिपक्खमणरहं रभसतुलिदपसरहं रहं आरूढो इमं अभिजुज्जदि । मंदरः - एष खलु बाहुबलिसूनुर्महाबली । १. अथ क एष आगच्छतीव चंडनगरपरिघगुरुकंदतार्गलमशिथिलपांसलांग पराक्रमकर्कशमैरावतसदृशं चेदिकरुशं गजमारूढः कौरवबलमलंकर्तुम् २. क एषः प्रतिहतप्रतिपक्षमनोरथं रभसतुलितपत्ररथं रथमारूढ इममभियुध्यति ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy