________________
अनेन हि
चतुर्थोऽङ्कः ।
खगेन हेलोद्भमितेन पद्मकांडांकुरच्छेदन निर्विबंधम् । आमूलमालूनसवंतहस्तो भीमस्य हस्ती विहतो विहस्तः ॥ ५६ ॥
मंदरः—कथं मुक्ताक्रंदनमसौ परिवृत्य प्रपलायते । देव पश्य पश्य ।
1
सौराष्ट्रस्यैष सौराष्ट्रः करी लघु पलायते । बलवानपि संग्रामे हीनः शिक्षापराङ्मुखः ॥ ५७ ॥
मंथरकः - अंध को एसो आअच्छदि पिव चंडणअरपरिहगुरुअदंतग्गलं असिथिलमांसलंगं परक्कमकक्कसं एरावदसरिसं चेदिकरूसं गअं आरूढो कारवबलं अलंकरेदुं ।
मंदरः
असौ कुरूणामनवग्रहश्चरन्
निरंमदो नाम पताकिनीपतिः ।
९३
उदेति मेघेश्वर एष संमदं
दधन विभिदन प्रतिपक्षभूभृतः ॥ ५८ ॥
मंथरकः - की इमो पडिहदपडिपक्खमणरहं रभसतुलिदपसरहं रहं आरूढो इमं अभिजुज्जदि ।
मंदरः - एष खलु बाहुबलिसूनुर्महाबली ।
१. अथ क एष आगच्छतीव चंडनगरपरिघगुरुकंदतार्गलमशिथिलपांसलांग पराक्रमकर्कशमैरावतसदृशं चेदिकरुशं गजमारूढः कौरवबलमलंकर्तुम् २. क एषः प्रतिहतप्रतिपक्षमनोरथं रभसतुलितपत्ररथं रथमारूढ इममभियुध्यति ।