SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८८ विक्रांतकौरवे मंदर: अयमिह सुभटानां शौर्यसारोद्भटानां रणरसरसिकानां वर्तते बर्धते च । शरशतविनिपातक्षुण्णसर्वाभिसारः प्रचुरसमभिहारस्सांप्रतं संप्रहारः ॥ ४२ ॥ मंदारमाला - अम्हो भीसणाद संपराअस्स । रत्नमाली - कथमुदग्रसंपेटकठोरः संग्रामः । तथाहि । क्षुध्याघूर्णय कुट्टय क्षिपदहव्यारंध संधानय भिंधि छिंधि मथान ताडय जहि व्यावर्तयापातय । विद्वास्फालय भंज रुंधि विकर व्याकर्ष घर्षोद्धरेत्येवं प्रायमिहोच्चरद्वच इदं व्याजायते व्योमनि ॥ ४३ ॥ मंदैरः- नन्वेष स्वयंवरकलहोपदेशप्रथमोऽध्यायः कुलूतेश्वरो दुर्मर्षणोसौ । ख्यातः संख्यपटीयसां मुखपटीमुत्क्षिप्य दत्वा प्रियव्याहारानधिमस्तकं करतलास्फालेन संभावयन् । संग्रामावसरप्रधाननिविडश्चोतन्मदश्चोतसं सोत्सेको ज्वलितांकुशः करटिनं प्रोत्साहयत्याहवे ॥ ४४ ॥ अहोस्य पराक्रमप्रक्रमः । ययनुरूपमस्य निर्वहणमपि स्यात् । भोः पश्य पश्य । चरात युधि विलोहिताननत्विषमधिरुह्य कुल्लूतभूपतिः । १ अहो भीषणता सांपरायस्य । २ अस्मात्पूर्व मंथरकस्योक्तिः प्राकृतभाषायां भवनीया तस्याः पाठो त्रुटितः परं संस्कृतच्छायैव प्रकाश्यते - " अथ क एष प्रक्षरद्दानसलिलनिर्झरदुर्दिनं विंध्यशिखरसमुत्तंगदीर्घा प्रतिपक्षसैन्यरुधिर द्विगुणशृंगारितोज्ज्वलांगं मातंगमारूढोऽवधीरितदुःखवेदनोऽर्ककीर्तिबलस्याप्रेसरो भवति ” ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy