________________
४०
वाग्भटालङ्कारः ।
(२७) सार, ( २८ ) संश्लेष, (२१) समुचय, (२०) अप्रस्तुतप्रशंसा, (३१) एकावली, (१२) अनुमान, ( ३३ ) परिसंख्या, (३४) प्रश्नोत्तर और (३५)
सङ्गर ।। २-६ ।।
ore चित्रादीनामङ्काराणा सोदाहरणानि लक्षणान्याह - यत्राङ्गसन्धितद्रूपैरक्षरैर्वस्तुकल्पना
1
सत्यां प्रसत्तौ तचित्रं तश्चित्रं चित्रकृश्च यत् ॥
यत्र बन्धे वस्तुतपना पदार्थघटना मङ्गसन्धितद्रूपैर शरे भवति । वस्तुनः कमलच्चाम रमन्वादेर्घटना वस्तुनोऽङ्गार्ना ये सन्धयस्तेषु सद्रूपाणि तान्येवाक्षराणि वस्तुकमध धादिङ्गानि कमलानानि दलादीनि । छशाङ्गानि दण्डपट्टिकादीनि तेषामङ्गानां ये सन्धयस्तत्र सदृशाक्षराणि कार्याणीत्यर्थः । तच्चित्रमुच्यते । यच चित्रकृदाश्चर्यकारि दुष्करत्वेन कविप्रद्यातिशयव्यापकं भवति एकस्वरात्रिकभैकव्यञ्जनादिकं वा तदपि चित्रमुच्यते । परमपि यथाचित्रं प्रसौ सत्यां प्रसत्तेरेव काव्यविधेयम् । अप्रसत्तेस्तु काः को नाम चित्रकविर्न भवेत् । चित्रमा कार गतिस्त्ररत्यक्षनभेदाश्चतुर्विधं भवति । माकारचित्रं पद्मच्छत्र नामरस्वस्तिककलशयाविधैरनेकधा । गतिचक्रं गोमूत्रकार गगनपद । दिभिर्भवति । स्वरेण स्वराभ्यां स्वरैव चित्रं स्वरवित्रम् । स्वरत्रयं यावविषकन्य दुष्करत्वं सम्भवति । स्वरया - दूर्ध्वं किं चित्रम् । तथा मात्राच्युतविन्दुच्युतावपि स्वरचित्रमेदः । तथा व्यञ्जनचित्रं एकव्यचनद्दिव्यचनविण्यझन चतुर्व्यञ्जनवन्धं यावद्ववचनचित्रम्, तत्परं सुकरत्वात् । अक्षरच्युतकं व्यनचित्रभेदः ॥ ७ ॥
जिस पद्यबन्ध में अङ्गसन्धिरूप अक्षरों से प्रसाद-गुणयुक्त अर्थ की कल्पना की गई हो उसे चित्रालङ्कार कहते हैं। इसे 'चित्र' इसलिये कहते हैं क्योंकि इस में की गई रचना ( पाठक को ) आश्चर्य चकित कर देती है ॥ ७ ॥
आकार चित्रमाह
जनस्य नयनस्थानध्वान एनच्छिनस्विनः ।
पुनः पुनर्जितः पीनज्ञानध्वानघनः स नः ॥८॥
सजिन इनः स्वामी नोऽस्माकमैनः पापं पुनः पुननिकिंभूतो जिनः । जनल्प नयनस्थानध्वानः । जनस्य लोकस्य नयनस्थाने ज्वानो ध्वनियस्य स तथा । जिनध्वनिना आगमरूपेण नयनेनैव जनः परटोकं पश्यतीत्यर्थः । तथा पीनं स्फारतरं ज्ञानध्वाने एव धनं यस्य स तथा षोडशदष्टं कगलं गोमूनिका चित्रन् ॥ ८ ॥ समस्त लोक के मयन ही जिनके निर्वाणकारक और महान् ज्ञान-धन ही जिनका एकमात्र धन है इस छोगों के पापों का नाश करें।
बचन हैं, जो सर्वपूज्य हैं वे जिनमगवान् पुनः पुनः
टिप्पणी--इस लोक में से 'जनस्य' इत्यादि पद हैं उनकी सन्धियों में एक