________________
चतुर्थः परिच्छेदः दोषैर्मुक्तं गुणैर्युक्तमपि येनोज्झितं वचः ।
स्त्रीरूपमिव नो भाति तं खुवेऽलंक्रियोचयम् ।। १ ।। येनालंकियोभनालङ्कारसमुदायेनोजितं त्यक्तं वचो नो भाति । यथा श्रीरूपमलंक्रियोवयं विना नो मवति । काम्पविषये विश्वको पत्यादयोऽलकाराः। श्रीरूपविषयेऽलझारा: कटककेयरतिलकादयः ॥ १॥
अनर्थकस्यादि दोषों से रहित और प्रौदार्यादि गुणों से युक्त (किन्तु मलकारहीन) होने से भी काव्य कान्ताकान्निवत् शोभित न होने के कारण त्याज्य होता है। अतः अलारसमूह का काम किया जा रहा ॥
चित्रादयोऽल क्रिया अलंकारा विविश्वाः-शब्दालारा अर्थालङ्काराश्च । ततः प्रथम शम्दालकारस्ततोऽर्थालकारान्प्राइनाममात्रः पश्चाद्विस्तरतः सोदाहरणानाए--
चित्रं वक्रोक्त्यनुप्रासो यमकं ध्वन्यलंक्रियाः । अर्थालककृतयो जातिरुपमा रूपकं तथा ॥ २॥ प्रतिवस्तूपमा भ्रान्तिमानाक्षेपोऽथ संशयः । दृष्टान्तव्यतिरेको वापद्धसिस्तुल्ययोगिता |॥ ३॥ उत्प्रेझार्थान्तरन्यासः समासोक्तिर्विभावना । वीपकातिशयौ हेतुः पर्यायोक्तिः समाहितम् ।। ४ ।। परासियथासंख्यं विषमः स सहोक्तिकः । विरोधोऽवसरः सारं स श्लेषश्च समुन्धयः ॥ ५॥ अप्रस्तुतप्रशंसा स्यादेकावल्यनुमापि च ।
परिसंख्या तथा प्रभोत्तरं संकर एव च ॥ ६ ॥ प्रागमीषां नामानि प्रत्यैकमाह -चित्रमित्यादिशोकापचकेन । तथा चित्रादयश्चत्वारोऽपि ध्वन्यलकारा अवगन्तव्याः । अर्थालारा जान्युपमारूपकादयः ॥ ६ ॥
मित्र, वचोक्ति, अनुमाम और यमक- ये पार शब्दाल कार हैं। अलकारों की गणना इस प्रकार की गयी है-(१) जाति, (२) उपमा,(३)रूपक, (४) प्रतिवस्तूपमा, (५) भ्रान्तिमान् , (६) आप, (७)संशय, (८) डटात, (९) व्यतिरेक, (१०) अपहलि, (५५) तुरुपयोगिता, (१२) उस्प्रेषा, (१३) अर्थान्तरन्यास, (१४)पमासोक्ति. (५) विभावमा(६) दीपक, (७) अतिः शयोक्ति, (१८) हेतु, (१५) पर्यायोक्कि, (२०) समाहित, (२१) परिति, (२२) अथासंकप, (२३) विषम, (२४) सहोकि, (५५) विरोध, (२३) भवसर,