________________
द्वित्तीयः परिच्छेदाः। 'मुर्ख चन्द्रनियं पचे श्वेतश्मनुकराहुरीः । अत्र हास्यरसोदेशे ग्राम्यत्वं गुणतां गतम् ॥? हास्यरसावतारादिहेतवे प्राम्यादिपदान्यपि गुणाय मयन्तीति भावः॥ ३-७॥
अमर्थक, श्रुतिकटु, ज्याइसार्थ, अलक्षण, श्वसंकेतप्रक्लुप्ताथ, अप्रसिद, असम्मत और प्रारम--ये भार डोप जिल पद में छा जाये उसका प्रयोग नहीं करना चाहिये। किन्तु कही पर ये दोष रहने पर भी दोष नहीं माने जाते ।। ६-७ तत्र प्रथममनयेकमाइ
प्रस्तुतेऽनुपयुक्तं यत्तदनर्थकमुच्यते ।
यथा विनायकं वन्दे लम्बोदरमहं हि तु ॥८॥ प्रस्तुते प्रारब्धेथे यदनुपयुक्तं नोपयुक्त अनुपयोगि भवति तत्पदमनर्थकमुच्यते । उदाहरणमाइ–यदिति । यथाशब्दो दृष्टान्तोपन्यासार्थ: । अत्र लम्बोदरपद दितु इति च सर्वमनर्थकम् । यसः यत्स्वरूपमाषवारकं पादपूरभाषं च यत तवयमपि अनर्थक ज्ञेयम् । लमोदरपदं हि स्वरूपमाववाचकम् । हितुपदे तु पादपूरणमात्रार्थ के । अतोऽनर्थकानि । तथा वन्दे इत्यत्र वर्तमानाया एकवचनस्य प्रयोगादमित्यपि स्वयं लभ्यते । अलो. प्रमिति पदमपि पुनरुतत्वाइनर्थक बोयम् । प्रयोजनविवक्षायां तु अहमिति पदं प्रयुक्तं नानकमिति । अत्र शिष्य आह'ननु लम्बोदरपदं गणेशार्थप्रतिपादकं ततः कथमनर्धकम् । न च बाच्यं विनायकशब्देनैवोक्तार्थत्वार पुनस्कदोषः स्यादिति । पुनरत्तदोषस्यात्रानिषिद्धत्वात् । अत्र उच्यते--पुनमक्तदोषा अनर्थकदोघेऽन्तर्भवन्ति । ये तु पुनरुपादोषा पृथग्निधन्ति, तेऽपि पाईप्रतिपत्तो जालायां पहान्तरप्रयोगमनुपयोगिनं मन्यन्त एव। न चे प्रस्तुते वन्दे इत्यर्थे लम्बोदरपदं कभिदुक पुष्णाशि। तेन पुनरुक्तदोषोऽनर्थकोषेऽन्तर्भवतीति सिद्धम् । यत्तु वक्ता पंषयाविवशार पर दिखा प्रयु, तत्र नायं दोषः। तेन विना हि कथं वर्षमयादिप्रतीतिः स्यात् । तदुक्तं श्रीभाबश्यके
'सज्झायज्झाणतबो स हेसु उवएसुश्रुवश्वयणेसु।
संत गुणकित्तणेमु अ न दुन्ति पुनरुत्तदोसाओ ।' यषा
'जयजय ववरजिष्णो विष्णोरवतार भूप जयसिंह।
अतिकेशहस्तातल्यावृसदुर्वारबीर भुवनेऽस्मिन् ।' अत्र जयजयशद विना दर्थो न गम्यते । वस्तशम्दयोस्तु पुनरुक्ताभासत्वमेव । मित्रायस्वरत् । मये यथा अहिरहिः । एवं वीप्सानुवादादिष्यपि द्रष्टव्यम् ॥ ८॥
जो पद प्रस्तुत विषय के अनुकूल न हो उसे अनर्थक कहते हैं। पवा-मैं मोदर गणेशजी की स्तुति करता है।