________________
बाग्मटोलबारः। गलपमरूपम् । तच चम्भूरिति मित्रम् । 'गपषमयी चम्पः' इति वचन्तत् । मिश्नं च नाटकादिषु धम्पूग्रन्थेषु च भवति ॥ ४॥ ___ वाङ्मय दो प्रकार का होता है-एक तो छम्बोधन और दूसरा छचोहीन । । इनमें से पहले (छन्दोबर) को पच और दुसरे (छन्दोहीन)को गद्य कसे हैं । पथ और गन से मिले हुये वादमय को मिश्रित कहते हैं ॥४॥ काव्ये दोपपरिहारार्थमाह--
स्वदुष्टयन ताकी म्बर्गसोपानपतये ।
परिहायोनतो दोषांस्तानेवादी प्रचक्ष्महे ॥५॥ तत्काव्यमदुष्टमेव दोषरहितमेव कौतिनिमिर्स भवति । किंविशिष्टाय कीत् । स्वर्गस्य स्वर्गरूपस्य आवासस्य सोपानरहिरिव स्वर्गसोपानपकिस्तस्यै । यथा सोपान तथा उच्चस्तरे प्राप्तादे आरुहासे कोसिंरूपसोपानश्रेण्या कादयः काव्यकरणेन स्वर्गलक्षगतुङ्गप्रासादमारोएन्ति । करिकीर्तेः स्वर्गेऽपि विस्तीर्यमाणस्वात अतः कारणात्परिहार्यान्दोषाअसिखानादौ धुरि प्रचक्ष्महे कथयामो त्रयम् ॥ ५॥
केवल दोषाहीन काव्य ही (लोक में) यश को देने वाला और (परलोक में) स्वर्शपद को प्राप्त कराने वाला होता है। दुष्टकाव्य से तो केवल अपकीर्ति ही हाथ आती है। अत एव काव्य में स्याग्य दोषों का उल्लेख किया जा रहा है ॥५॥
तत्र काव्ये दोषासिविधा भवन्ति । पददोषा वाक्यदोषा वाच्यार्भदोषाश्च । तत्र प्रथम पदविषयानष्टौ दोषानाच
अनर्थक श्रुतिकटु व्याहतार्थमलक्षणम् । स्वसङ्केतप्रक्लुप्तार्थमप्रसिद्धमसम्मतम् ॥६॥ प्राम्यं यच्च प्रजायेत पदं तम्म प्रयुज्यते ।
कचिदिष्टा च विद्वद्भिरेषामप्यपदोषता ।। ७ ।। ( युग्मम् ) न विद्यतेऽर्थः प्रयोजनं यस्य तदनर्थकम् । निष्प्रयोजनमित्यर्थः । श्रुती प्रवणे कटु श्रुतिकटु यह अवणे कर्कशमित्पर्धः । ग्याइतो विरुद्धोध्यौँ यस्य तघाइतार्थ विरुद्धार्थमित्यर्थः । न दियते लक्षणं शम्दशाव्युत्पत्तिर्यस्य सत्तश्या । व्याकरणहीनमित्त्यः । स्वसंकेतेनैव न परसंकेतेन प्रकल्पितोऽयों यस्य तत्तथा । स्वाभिप्रायकल्पितमित्यर्थः । शास्त्रे कचित्प्रोक्तमपि पन्न प्रसिद्ध विख्यातं तान् साप्रसिजूम् । श्रसम्मतं नामिमलमिस्वर्थः ।। ग्राम प्रत्यन्तपुरे भयं माम्य ग्रामीणजनपचनतुल्पमित्यर्थः । एवंविधं यत्पदं प्रजायेत प्रादुर्भधैव तत्पदं शनरूपं न प्रधुज्यते, कान्येषु ताशस्य पदस्य पुष्टस्यात् । अत्रापबारमाह-इचिदिष्टा चैत्यादि। कचिस्केचिदनुवादोपहासाधु विमिः पूर्वाचायरेषामपि पूर्वोक्ताष्टपदानामपि अपदोपता निदोपता या प्रतिपादिवेत्यर्थः । यया