________________
द्वितीयः परिच्छेदः ।
सा--'तापछि '। एवमु
अम्महेश हर्षे अम्म, एसो वलही जगो' विदूषकादीन इर्षे ही ही भो शति शब्दा:
'ड़ी ही भो, एस नरु जम्प' इत्यादि ।
मागधीभाषायां अकारान्तस्य सौ एर्भवति- 'एस वहदे' । तथा भईशब्दस्य ह भवति-'हगे अगदा' । तिष्ठतेस्वकारस्य चकारः - 'चिट्ट तुमम्' । तथा रेफस्य लः कारल्य चनः । यथा तरुणस्थाने 'तलुन' इति, रूक्षस्थाने 'लुक्स' इत्यादि । एवमनेन प्रकारेणानेकथा प्राकृतं शेयम् ॥१२३
१६
से
व्याकरणादि शब्दशास्त्रों में संस्कृत भाषा देव भाषा बतायी गयी है। संस्कृत भाषा प्राकृत है जो कि विभिन्न देशों में प्रयुक्त होने के कारण विभिन्न नामों से प्रचलित हैं, यथा-मागधी, अर्धमागधी, पैशाची, महाराष्ट्री इत्यादि ॥२॥ अपभ्रंशभाषामाद-
अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम् ।
अपभ्रंशः पुनर्भवति । स इति स्वयं गम्यते । यतेषु तेषु कर्णाटपञ्चालादिषु शुद्ध अपर- भाषाभिरमिथितं भाषितं सोऽअभ्रंशो भवतीत्यर्थः । इद कचिदभूतोऽपि रेशो भवति । यथा-'चार तुहु अमोडि अदीस अब पढन्तु क िमा कई आविस अक्षं के रनु कन्तु ।' अन्य ( पवन वर आदि) देशों में जो संस्कृत से मिस्र किन्तु उन देशों के नियमानुसार भाषा बोली जाती है उसको अपभ्रंश कहते हैं ।
पैश्चात्रीमाह
यद्भूतैरुच्यते किञ्चित्तद्भौतिकमिति स्मृतम् ॥ ३ ॥
बल्किंचिद्भूतैः पिशात्तैरुच्यते जय्यते तङ्गोलिक पैशाचिकमिति कथितम् । भूतानामिद मौतिकम् । अत्र दकारस्य तः । यथा- 'भाइतेवं तवं नमद' मारुदेवं देवं नमत | यूयमित्यर्थः । हृदयस्य यकार: पकारो भवति । यथा - हित पंके ' रस्य लः। यथा '' रौद्र इत्यर्थ इत्यादि ॥ ३ ॥
भूतादि जातिविशेष द्वारा जो भाषा प्रयुक्त होती है उसे भौतिक भाषा कहते हैं ॥ ३ ॥
मथ बाममस्य द्विप्रकारत्वमाद
छन्दोनिषद्धमच्छन्द इति तद्वायायं द्विधा ।
पथमाद्यं तद्न्यच गथं मिश्रं च तद्वयम् ॥ ४ ॥
तत्प्रसिद्धं वाचा विचारो वायायं द्विधा द्विप्रकारं भवति । पर्क मात्रा गणबन्धाच्छन्दसा निषद्धस् । अपरं च छन्दश्छन्दीरहितम्। आचं छन्दोनिष पथं कहते। तदन्य ततोऽभ्यच्छन्दीविहीनं गर्भ कथ्यते । तयोयं समूह छन्दोनियाछन्दसो मि