________________
द्वितीयः परिच्छेदः अय काव्यशरीरं दर्शयन्नाद
संस्कृतं प्राकृतं तस्यापभ्रंशो भूतभाषितम् ।
इति भाषाश्चतस्रोऽपि यान्ति काव्यस्य कायताम् ॥१॥ वस्य पूर्वप्रस्तुतस्य कान्यस्य पताश्चतनोऽपि भाषाः काया शरीरत्वं प्राप्नुवन्ति । चसस्नोऽपि मायाः काव्यस्य शरीरप्राया इत्यर्थः ॥ १॥
संस्कृत, प्राकृत, उस (संस्कृत) का अपभ्रंश और भूतभाषा ये चार भाषाएँ काव्य-शरीर की रचना करती हैं अर्थात् इन चार भाषाओं में कान्य-रचना की जाती है॥॥ अर्थ भाषाचतुष्टयं स्पष्टयति--
संस्कृतं स्यनिणां भाषा शब्दशास्त्रेषु निश्चिता।
प्राकृतं तजतत्तुल्यदेश्यादिकमनेकधा ॥२॥ देवानी भाषा संस्कृत मवति । किविशिष्टा । शम्दशास्त्रेषु व्याकरण निश्चिता सम्य. ग्व्युत्पत्त्या निीता । प्रकृतेः संस्कृतादागतं प्राकृतं अनेकधा अनेकप्रकारे भवति । तज्न च तसल्म च देश्य च तम्जतत्तुल्यदेदयानि तानि आदी यस्म तसथा। तस्मात्संस्कृतान्जायते स्म तज्जम् । यथा
सिरिसिमराम सन साइसरसिक त्ति कितणं तुज्झ ।
कहमणहा मगं मह पडन्तमभागस्थमक्कमसि ॥ हे श्रीसिद्धराज जयसिहदेव, तर साइसरसिक इति कीनं सत्यमस्ति तत्तथा । अन्यथा कथं मनो मम आक्रामसि । मनः किंभूतम् । पतन्ति मदनास्त्राणि स्मरबाणा यत्र सत् । भत्र संस्कृतशमा पत्र प्राकृतीभूता प्रति तज्जम् । सेन संस्कृतेन तुल्यं समसंस्कृतमित्यर्थः। उदाहरणं यथा-'संसारदावानलदाइनीरम्-' इत्यादिस्तुतयः । भत्र प्राकृतेऽपि संस्कृतशमा नान्यथा भवन्तीति । देशे भयं देश्यम् । यथा
'सत्तावीसमोअणकरपसरो जाव अज्ज वि न हो।
पडिहत्यविम्बगइवश्वक्षणे ता बञ्ज उजाणम् ॥ मत्र सत्तावीसमोश्रणशब्दो देश्यचन्द्रार्थ, सस्य किरणप्रसरो यावत् अद्यापि न भवति । - पनिइत्यशम्दोऽपि देश्यः सम्पूर्थिः । गहवाशझे देश्यश्चन्द्रार्थः। सतो हे सम्पूर्णमण्डचन्द्रवदने तावत्त्वं उन्धान बजेति ।
आविशम्देन शौरसेनी भाषा मागधी च गृश्यते । शौरसेनीमागभ्योः प्राकृतावस्प एव मैदः । शौरसेनी । यथा-इदानीशब्दे इस्लोपः-ज दाणी दुबलो अयम् । तदशब्दस्य