________________
॥२७॥
नानिशर आधिक्यं जानिस्मरणराज्यादिसद्यस्कधर्मफनप्राप्तिदर्शनविद्याचमत्काई गदि मुगदिन्तिः संकटपातनादि च ॥ ६६ ॥
तत्र रक्तस्याप्यतिशयात्प्रतियोधे निदर्शनमुदायननृपः, नयाहि-त्रीतनयपत्तने पृश्वीपनिमदायनस्तापसधर्मरक्तः ॥ ४ ॥
नत्राऽन्यदाऽगमन् पानवणिगेकः, प्राभृतयञ्च पृथ्वीपनये गोशीर्षचंदनदास, व्यज्ञपयञ्चेद 8 देवाधिदेवस्य प्रतिमा कर्त्तव्यनि कथयित्वा देवन मर्मतत्समर्पितमिति ॥ ६ ॥
श्री नुपदेशरत्नाकर,
न्यां अतिशय एटचे अधिकपाj, अने ने जातिम्मरणकान अथवा राज्यादिकनी प्राप्तिम्प धर्मना ६ नुग्न फलनी पामिन देवाव. विद्या चमत्कार आदिक, नया देवता आदिकोयी दुग्यमा पामवा आदिकरुप | जाणवू ॥६६॥
त्यां रक्तनं पण अतिशय यो प्रतिबोध थवामां उठायन राजानं दृग्रांत नाग ने नीचे मुजब : बीतन्य नामना | नगग्मां नदायन नामे गजा हनो, अन ते नापमाना धर्ममा आसक्त हतो ।। ६७॥
एक दहामो ने नगरमा एक बहाणबई। व्यापार अान्यो: अन ने गजाने एक गोशीपनंदनतुं लाक रंट कयुः अने विनंनि करी मने आ काट देवनाए एम कहीन आप्युं 3 कं, आमांयी देवाधिदेवनी मनि बनावव ।।१०॥